SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ प्रतिपन्नः, तत्र मुखेन विकृतीकृतेन डिम्भान त्रासितवान्, ततस्तन्मातापितरौ यंदा पिशाच इति परिभाव्य गोशालं मुक्त्वा स्वामिन उपद्रवाय ढौकितवन्तस्तदा च बलदेवप्रतिमा नांगलमुत्पाव्य वाहितवान् , एषोऽक्षरार्थः, भावार्थ उक्त एव, ततो सामी चोरागं नाम सन्निवेशं गतो, तत्थ गोडियभत्तं सिज्झइ, तत्थ भयवं पडिमं ठितो, गोसालो भणतिअज एत्य चरियवयं, सिद्धत्थो भणति-अज अच्छामो, सोऽवि तहिं उकुडनिक्कुडियाहिं पलोएइ, भिक्खा वेला ह्या नवत्ति, तत्थ य चोरभयं, ताहे ते जाणति-एस पुणो पुणो पलोएइ मन्ने एस चोरितो होजा, ताहे सो घेत्तूर्ण निसिहूँ हम्मइ, सामी पच्छन्ने अच्छइ, ताहे गोसालो भणइ-जइ मम धम्मायरियस्स तवो अत्थि तो समंडवो डग्झउ, दडो, ततो सामी कलंबुयानाम संनिवेसो तत्थ गतो, तत्थ पञ्चंतिया दो भायरो-मेहो कालहत्थी य, सो कालहत्थी चोरिया निमित्तं चोरेहिं समं उद्धाइतो, इमे य दुवे पेच्छइ, ते भणंति-के तुझे ?, सामी तुसिणीतो अच्छइ, ते तत्थ हम्मंति, दिन य साहिति, तेण ते बंधिऊण महल्लगस्स भाउस्स पेसिया, तेण जं भयवं दिवो तं उद्विता पूइतो खामितो य, तेण सामी कुंडग्गामे दिवपुछो ॥ अमुमेवार्थ सविपन्नाह चोरा मंडवभुजं गोसाले वहण तेयझावणया। मेहो अकालहत्थी कलंबुआए उ उवसग्गा ॥ ४८१ ॥ अक्षरगमनिका-चोराको नाम सन्निवेशस्तत्र क्वचित मण्डपे गोष्ठिभोज्यं कर्तुमारब्धं, तत् गोशाल उत्कुडुको निष्कुडुकश्च भूत्वा निरीक्षितवान्, ततश्चौर इतिकृत्वा तस्य वधनं-ताडनं, ततः शापप्रदानेन तेजसा तस्य मण्डपस्य ध्याम RAMAKACANCYCM++% Jain Education Interation For Private & Personal Use Only Neww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy