________________
कुमाराकपृष्ठचम्पा. कृांगलेषु
उपोदात-16 पुणोऽवि नीणितो, एवं तिन्नि वारे निच्छूढो पवेसितो य, तओ भणइ-जइ अम्हे फुडंभणामो निच्छुभामो, तत्थ अन्नेहिं नियुक्ती भन्नइ-एस देवजगस्स कोऽवि पीढियावाहो छत्तधरो वा आसि तो तुहिका अच्छह, सहाणि आउज्जाणि खडखडावेह श्रीवीर-18|जहा से सद्दो न सुबइ ॥ अमुमेवार्थ सविपन्नाहचरिते पिट्ठीचंपा वासं तत्थ चउम्मासिएण खमणेण । कयंगल देउलवरिसे दरिद्दथेराण गोसालो॥ ४७८॥
भगवान् पृष्ठचम्पायामावासं (वर्षावासं ) कृतवान् , तत्र चातुर्मासिकेन क्षपणेन क्षपितवान्, ततो बहिः पारयित्वा ॥२७९॥
कृतागलसंनिवेशे देवकुले प्रतिमया स्थितः, तत्र बहिस्तुपारे वर्षति दरिद्रस्थविराणां जागरके तान् प्रति विरूपभाषणेन तेस्त्रीन् वारान् गोशालो बहिः क्षिप्तः, एषाऽक्षरगमनिका, भावार्थ उक्त एव ॥
ततो सामी सावत्थिं गतो, तत्थ सामी वाहिं पडिमं ठितो, गोसालो सामि पुच्छइ-तुब्भे आगच्छह ?, सिद्धत्थो भणइ-अज अम्ह अंतरं, सो भणइ-अज किं लभामि अहमाहारं?, सिद्धत्यो भणइ-तुमए अज माणुसमंस खाइयवं, सो| भणइ-तं अज जेमेमि जत्थ मंससंभवो नस्थि, किंमंग पुण माणुसमंसं ?, सो हिंडतो तत्थ सावत्थीए नयरीए पिउदत्तो । नाम गाहावती, तस्स सिरिभद्दा नाम भारिया, सा य निंदू, निंदू नाम मरंतवियाइणी, सा सिवदत्तं नाम नेमित्तियं पुच्छइकहं नाम पुत्तभंडं जीवेजा!, सो भणइ-जो सुतवस्सी तस्स तं गन्भं अतीव पक्खालिऊण सण्हखंडाणि काऊण पायसेण सह | पइत्ता देह, तस्स य घरस्स अन्नतोहुत्तं दारं करेज, मा सो जाणित्ता डहिहिइ, एवं ते विराणि पुत्तभंडाणि भविस्संति, ताए तहा कर्य, गोसालो य हिंडतो तं घरं पविट्ठो, तस्स सो पायसो घयमहुसंजुत्तो दिनो, तेण चिंतिय-एत्थ मंसं कतो
॥२७९॥
lain Educatan Intera
For Private Personal Use Only
Twww.jainelibrary.org