Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
कुमाराकपृष्ठचम्पा. कृांगलेषु
उपोदात-16 पुणोऽवि नीणितो, एवं तिन्नि वारे निच्छूढो पवेसितो य, तओ भणइ-जइ अम्हे फुडंभणामो निच्छुभामो, तत्थ अन्नेहिं नियुक्ती भन्नइ-एस देवजगस्स कोऽवि पीढियावाहो छत्तधरो वा आसि तो तुहिका अच्छह, सहाणि आउज्जाणि खडखडावेह श्रीवीर-18|जहा से सद्दो न सुबइ ॥ अमुमेवार्थ सविपन्नाहचरिते पिट्ठीचंपा वासं तत्थ चउम्मासिएण खमणेण । कयंगल देउलवरिसे दरिद्दथेराण गोसालो॥ ४७८॥
भगवान् पृष्ठचम्पायामावासं (वर्षावासं ) कृतवान् , तत्र चातुर्मासिकेन क्षपणेन क्षपितवान्, ततो बहिः पारयित्वा ॥२७९॥
कृतागलसंनिवेशे देवकुले प्रतिमया स्थितः, तत्र बहिस्तुपारे वर्षति दरिद्रस्थविराणां जागरके तान् प्रति विरूपभाषणेन तेस्त्रीन् वारान् गोशालो बहिः क्षिप्तः, एषाऽक्षरगमनिका, भावार्थ उक्त एव ॥
ततो सामी सावत्थिं गतो, तत्थ सामी वाहिं पडिमं ठितो, गोसालो सामि पुच्छइ-तुब्भे आगच्छह ?, सिद्धत्थो भणइ-अज अम्ह अंतरं, सो भणइ-अज किं लभामि अहमाहारं?, सिद्धत्यो भणइ-तुमए अज माणुसमंस खाइयवं, सो| भणइ-तं अज जेमेमि जत्थ मंससंभवो नस्थि, किंमंग पुण माणुसमंसं ?, सो हिंडतो तत्थ सावत्थीए नयरीए पिउदत्तो । नाम गाहावती, तस्स सिरिभद्दा नाम भारिया, सा य निंदू, निंदू नाम मरंतवियाइणी, सा सिवदत्तं नाम नेमित्तियं पुच्छइकहं नाम पुत्तभंडं जीवेजा!, सो भणइ-जो सुतवस्सी तस्स तं गन्भं अतीव पक्खालिऊण सण्हखंडाणि काऊण पायसेण सह | पइत्ता देह, तस्स य घरस्स अन्नतोहुत्तं दारं करेज, मा सो जाणित्ता डहिहिइ, एवं ते विराणि पुत्तभंडाणि भविस्संति, ताए तहा कर्य, गोसालो य हिंडतो तं घरं पविट्ठो, तस्स सो पायसो घयमहुसंजुत्तो दिनो, तेण चिंतिय-एत्थ मंसं कतो
॥२७९॥
lain Educatan Intera
For Private Personal Use Only
Twww.jainelibrary.org

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618