Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 574
________________ कर * गोसालो पक्खिचो, सामी न, ताव तत्थ सोमा जयंती य उप्पलस्स भगिणीओ पासावच्चिजा दो परिवाइयातो,न तरंति पवज काउं ताहे परिबाइयत्तणं करेंति, ताहि सुयं-केवि दो जणा ढेकुयादवरकेणं उद्धं लंबमाणा बद्धा बद्धा अगडे पक्खिविज्जति, पुणो उचारिजंति, तातो पुण जाणंति जहा चरमतित्थयरो पवइतो, तातो तत्थ गयातो, जाव पेच्छंति, ताहिं मोइतो, ते य उद्धंसिया-अहो विणस्सिउकामचि, तेहिं भएण खामिया महिया य ॥ अमुमेवार्थमुपसंहरन्नाह| मुणिचंद कुमाराए कूवणय चंपरमणिज्जउजाणे । चोरा चारिअ अगडे सोम जयंती उयसमंति ॥ ४७७॥ कुमारा नाम सन्निवेशः, तत्र चंपरमणीये उद्याने भगवान् प्रतिमा प्रतिपन्नः, इतश्च मुनिचन्द्रो नाम पार्श्वनाथसन्तानवत्ती आचार्यः, तं कूपनको नाम कुंभकारो मारितवान् , तदनन्तरं भगवान् चोराके सन्निवेशे, चारिकावेताविति गृहीत्वा| अवटे-जलरहिते कूपे दवरिकया बद्धौ लम्बमानौ प्रक्षिप्येते, उत्तार्येते च, तत्र सोमाजयन्त्यौ राजपुरुषान् उपशमयतः, द षोऽक्षरार्थों, भावार्थः प्रागेव कथानकेनोकः॥ | ततो भयवं पिद्विपं गतो, तत्थ वासारत्तं करेइ, तत्थ चाउम्मासियं खमणं करेंतो विचित्तं पडिमाइ करेइ, ततो बाहिं पारिता कयंगलं गतो, तत्थ दरिद्दथेरा नाम पासंडत्था सारंभा समहिला, ताण वाडगस्स मज्झे देवउले तत्थ सामी पडिम ठितो, तदिवसं च सप्फुसियं (सीयं) पडेइ,ताणं च तदिवसं जागरओ,ते समहिला गायंति, तत्थ गोसालो भणइएसोऽवि नाम पासंडो भण्णइ सारंभो समहिलो य, सवाणि य एगसराणि गायंति वायति य, ताहे सो तेहिं निच्छूढो, सो तत्थ माहमासे तेण सीएण सतुसारेण अच्छति संकुचितो, तेहिं अणुकंपतेहिं पुणोऽवि पविसितो, पुणोऽवि भणइ, a अवर भावार्थः प्राग R% वासारत्त कमाया सारंभा समारसमहिला गायात १ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618