Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
कालाय सुन्नगारे सीहो विज्जुमइ गुट्टिदासीय । खंदो दत्तिलियाउ पत्तालग सुन्नगारम्मि ॥ ४७६॥ कालाये सन्निवेशे गोशालकेन सह गत्वा शून्यागारे स्थितः, तत्र सिंहो नाम विद्युद्वत्या गोष्ठीदास्या सह रमणं कृतवान् , तेन गोशालः कदर्थित इति शेषः, ततो निर्गत्य द्वितीयदिवसे पत्रालये ग्रामे शून्यागारे गोशालकेन सह स्थितो भगवान् , तत्र स्कन्दको नाम ग्रामकृटपुत्रो दत्तिलिकया निजदास्या सह व्यापृतवान् , तेनापि गोशालकः कदर्थित इति | गम्यम् , एषोऽक्षरार्थः, भावार्थ उक्त एव ॥ ___ ततो भगवं कुमाराए संनिवेसे गतो, तत्थ परमणिजे उजाणे पडिमं ठितो, इतो य पासावञ्चिजो मुणिचंदो नाम थेरो बहुसिस्सपरिवारो तम्मि संनिवेसे कृवणयस्स कुंभगाररस सालाए ठितो, सो य जिणकप्पपडिम (कम्म) करेइ, सीसं गच्छे ठावित्ता सत्तभावणाए अप्पाणं भावेइ, जिणकप्पं हि पडिवजंतस्स पंच भावणातो भवंति, तद्यथा- तपोभावना, | सत्त्वभावना सूत्रभावना एकत्वभावना बलभावना च, उक्तं च-"तवेण सत्तेण सुत्तेण, एगचेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजतो ॥१॥" सत्त्वभावनाऽप्युपाश्रयादिभेदात् पञ्चधा, तथा चोक्तम्-“पढमा ४
उवस्सयमी विइया वाहि तइया चउकमि । सुन्नहरंमि चउत्थी पंचमिया तह मसाणमि ॥१॥" सो बिइयाए तह सत्त5 भावणाए अप्पाणं भावेइ, गोसालो सामि भणइ-एस देसकालो हिंडामो, सिद्धत्थो भणइ-अज अम्ह अंतरं, पच्छा
सो हिंडेतो पासावञ्चिजे पासइ, भणइ य-के तुज्झे, ते भणति-अम्हे समणा निग्गंथा, सो भणइ-अहो निग्गंधा, इमोहै। मे एत्तिओ गंधो कहिं तुम्भे निग्गंथा ?, सो अप्पणो आयरिए वण्णेति, एरिसो महप्पा, तुम्भेश्य के !, ताहे तेहि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618