Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
कम्बलश
नियुक्ती
वर
उपोद्धात- अत्रान्तरे नागो-नागकुमारः, सुदंष्ट्रनामा सिंहजीवो, भगवत उपसर्ग कर्तुमारब्धवानिति शेषः, कम्बलशवलौ च नाग-
तकुमारौ तं वारयित्वा जिनस्य भगवतो महिमां चक्रतुः॥ कम्बलशबलोत्पत्तिं दर्शयति-'महुराए'इत्यादि, मथुरायां जिनश्रीवीर- दासः पावकः, तत्परिचितस्याभीरस्यान्येन आभीरेण सह विवाहस्तस्मिन् जिनदासेनोपष्टम्भे कृते परितोषवशात् आभीचरिते सारेण जिनदासस्य गौणौ-बलीवौं समर्पितौ, तयोः श्रावकसंसर्गतोऽष्टमीचतुर्दश्योरुपवासः, तो चान्यदा 'भंडीर'त्ति
भण्डीरवटयक्षयात्रानिमित्तं मित्रेणानापृच्छया नीती, तत्र 'धत्ति धावितो, त्रुटितौ चेति शेषः, ततो भक्त प्रत्याख्याते ॥२७५॥ सति नागकुमारेपूत्पन्नौ, तदनन्तरमवधिप्रयोजनं, ततो भगवतः समीपे आगमनं, किमर्थमित्यत आह-'वीरवरस्से'त्यादि,
वीरवरस्य भगवतो नावारूढस्य मिथ्यादृष्टिः सुदंष्टनामा नागकुमारोऽकार्षीत् , (उपसर्ग) ततो भगवन्तमुपसर्गयितुं प्रारब्धं, कम्बलशबलो नावमुत्तारितवन्तौ ॥ ततो भयवं दगतीराए ईरियावहियं पडिक्कमिड पत्थितो, ततो नइपुलिणे भयवतो
मधुसिस्थचिखले पादेसु लक्खणाणि दीसंति, तत्थ पूसो नाम सामुदितो, सो ताणि पासिऊण चिंतइ-एस चक्कवट्टी हैएगागी, वच्चामि णं वागरेमि, तो मम एत्तो भोगा भविस्संति, सेवामि णं कुमारत्ते, सामीविथूणागसंनिवेसस्स बाहिं पडिम
ठितो, तत्थ सो सामी पेच्छिऊण चिंतेइ-अहो मे पलालं अहिंजियं, एएहिं लक्खणेहिं जुत्तो किं एयारिसो समणो होइ ?, ता अलाहि, चयामि एयं, इतो य सक्को देवराया पलोएइ-अज्ज कहिं सामी विहरइ!, ताहे पेच्छति सामि त. च पूसं, ततो आगतो सामि वंदित्ता भणइ-भो पूसो! तुम लक्खणं न याणसि, एसो अपरिमियलक्खणो, ताहे सक्को अभितरं लक्खणं वण्णेइ, 'रुधिरं गोक्षीरगौर मित्यादि, शास्त्रं न भवत्यलीक, एस धम्मवरचाउरंतचक्कवट्टी देविंद
॥२७५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618