________________
कम्बलश
नियुक्ती
वर
उपोद्धात- अत्रान्तरे नागो-नागकुमारः, सुदंष्ट्रनामा सिंहजीवो, भगवत उपसर्ग कर्तुमारब्धवानिति शेषः, कम्बलशवलौ च नाग-
तकुमारौ तं वारयित्वा जिनस्य भगवतो महिमां चक्रतुः॥ कम्बलशबलोत्पत्तिं दर्शयति-'महुराए'इत्यादि, मथुरायां जिनश्रीवीर- दासः पावकः, तत्परिचितस्याभीरस्यान्येन आभीरेण सह विवाहस्तस्मिन् जिनदासेनोपष्टम्भे कृते परितोषवशात् आभीचरिते सारेण जिनदासस्य गौणौ-बलीवौं समर्पितौ, तयोः श्रावकसंसर्गतोऽष्टमीचतुर्दश्योरुपवासः, तो चान्यदा 'भंडीर'त्ति
भण्डीरवटयक्षयात्रानिमित्तं मित्रेणानापृच्छया नीती, तत्र 'धत्ति धावितो, त्रुटितौ चेति शेषः, ततो भक्त प्रत्याख्याते ॥२७५॥ सति नागकुमारेपूत्पन्नौ, तदनन्तरमवधिप्रयोजनं, ततो भगवतः समीपे आगमनं, किमर्थमित्यत आह-'वीरवरस्से'त्यादि,
वीरवरस्य भगवतो नावारूढस्य मिथ्यादृष्टिः सुदंष्टनामा नागकुमारोऽकार्षीत् , (उपसर्ग) ततो भगवन्तमुपसर्गयितुं प्रारब्धं, कम्बलशबलो नावमुत्तारितवन्तौ ॥ ततो भयवं दगतीराए ईरियावहियं पडिक्कमिड पत्थितो, ततो नइपुलिणे भयवतो
मधुसिस्थचिखले पादेसु लक्खणाणि दीसंति, तत्थ पूसो नाम सामुदितो, सो ताणि पासिऊण चिंतइ-एस चक्कवट्टी हैएगागी, वच्चामि णं वागरेमि, तो मम एत्तो भोगा भविस्संति, सेवामि णं कुमारत्ते, सामीविथूणागसंनिवेसस्स बाहिं पडिम
ठितो, तत्थ सो सामी पेच्छिऊण चिंतेइ-अहो मे पलालं अहिंजियं, एएहिं लक्खणेहिं जुत्तो किं एयारिसो समणो होइ ?, ता अलाहि, चयामि एयं, इतो य सक्को देवराया पलोएइ-अज्ज कहिं सामी विहरइ!, ताहे पेच्छति सामि त. च पूसं, ततो आगतो सामि वंदित्ता भणइ-भो पूसो! तुम लक्खणं न याणसि, एसो अपरिमियलक्खणो, ताहे सक्को अभितरं लक्खणं वण्णेइ, 'रुधिरं गोक्षीरगौर मित्यादि, शास्त्रं न भवत्यलीक, एस धम्मवरचाउरंतचक्कवट्टी देविंद
॥२७५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org