Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 559
________________ उपोदात नियुक्तो CO साः श्रीवीर चरिते ॥२७॥ - मोरायां गतस्य लोकः सत्कारं चकार, शक्रोऽच्छन्दके तीर्थकरहीलनापरे कुपितः । इयं नियुक्तिगाथा, एतास्त्वस्या एव शूलपाणिव्याख्यानभूता मूलभाष्यकारगाथा: कृता सफ. भीमटहास हत्थी पिसाप नागेय वेयणासत्तासिरकन्ननासदंते नहऽच्छि पिट्ठी य सत्तमिया ॥११२मू.भा०॥ तालपिसायं दो कोइला य दामदुगमेव गोवग्गं । सर सागर सूरंतो मंदर सुमिणुप्पले चेव ॥११३।। मू.भा.॥ मोहे य झाण पवयण धम्मे संघे य देवलोगेय। संसारं नाण जसे धम्म परिसाए मज्झम्मि ॥११४॥ मू.भा.॥ मोराए संनिवेसे बाहिं सिद्धत्थ तीयमाईणि । साहइ जणस्स अच्छंद पओसा छेयणे सक्को॥ १९॥प्र.॥ - प्रथमतः शूलपाणिना भीमोऽट्टहासः कृतः, तदनन्तरं हस्ती विकुर्वितः ततः पिशाचः ततो नागः, तदनन्तरं सप्त वेदना उदीरिताः, तद्यथा-'सिर'त्ति शिरोवेदना, एवं कर्णवेदना नासावेदना दन्तवेदना नखवेदना अक्षिवेदना पृष्ठवेदना च सप्तमिका ।। यदुक्तम्-'दस सुमिण'त्ति तान् दश स्वप्नानाह-'तालपिसाउ'इत्यादि, प्रथमं तालपिशाचं दृष्टहतवान् , तदनन्तरं द्वौ कोकिलो, तद्यथा-एकः श्वेतोऽपरो विचित्रः, ततो दामद्वयं, तदनन्तरं गोवर्ग, ततः सरः, तदनन्तरं सागरं, ततः सूर्य, ततोऽन्त्रं, तदनन्तरं मन्दरं, 'सुविणुप्पले चेवत्ति एतान् स्वप्मान् दृष्टवान् , उत्पलश्च फलं कथितवान् , तच्चेदम्-योऽसौ तालपिशाचः स किलं मोहः, श्वेतकोकिलः शुक्लध्यान, यस्तु विचित्रः कोकिलस्तत् किला ॥२७॥ द्वादशाङ्गं प्रवचनं, यद् दामद्विकं स यतिश्रावकभेदेन द्विप्रकारो धर्मः, गोवर्गश्चतुर्विधःश्रीश्रमणसङ्घ, पद्मसरश्चतुर्विधोर | देवसङ्घातः, सागरः संसारः,सूर्यो ज्ञान-केवलज्ञानं,अन्त्रेण मानुषोत्तरपर्वतवेष्टनं निर्मलयशाकीर्तिप्रतापः, मन्दरारोहणं धर्म विकभेदेन माहः, वैतको पत्ति एतान Jain Education Internatio For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618