Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
%
%
%
%
%
%
प्रज्ञापयितुकामेन सदेवमनुजायाः पर्षदो मध्ये सिंहासने उपवेशनं ॥ ततो भगवान् मोराकसंनिवेशे गत्वा तत्र बहिरुद्याने हास्थितः, सिद्धार्थस्तत्र एकाकी स्थातुमशक्तो भगवतः पूजार्थ च जनस्य-लोकस्यातीतादीनि साधयति-कथयति, ततः
प्रद्वेषात्-मात्सर्यादच्छन्दकः समागतः, स तृणस्य छेदने प्रश्नं कृतवान-किमिदं त्रुटिष्यति न वा?, सिद्धार्थेनोक्तहैन त्रुटिष्यति, अत्रान्तरे च शक उपयुक्तवान् । कथानकशेषम्
| ततो सिद्धत्थो तस्स पदोसमावन्नो तं लोग भणइ-एस चोरो, लोगो भणति-करस तेण चोरियं !, सिद्धत्थो भणइ* अस्थि एत्थ वीरघोसो नाम कम्मकरो!, सो पाएसु पडितो, अहं सुत्ति, अस्थि तुभं अमुए काले दसपलपमाणं वट्टयं |
नट्ठपुषं ?, आम अस्थि, तं एएण हरियं, तं पुण कहिं !, एयरस पुरोहडे महिसेंदुरुवखस्स पुरथिमेणं हत्थमेत्तं गंतूण निक्खित्तं, वच्चह तत्थ, खणि गेण्हह, ताहे ते गया, दिद्वं, आगया कलकलं करेमाणा, अपि सुणेह-अस्थि इह
इंदसम्मो नाम गहवती?, तेहिं भणियं-अस्थि, ताहे सो सयमेव उद्वितो भणइ-अहं, आणवेह, अस्थि तुझं ऊरणओ ४. अमुके काले नपुबो, सो एएण मारित्ता खइओ, अढियाणि से बदरीए दाहिणपासे उक्कुरुडियाए निहयाणि, ते
गया जाव दिहाणि, ततो उक्कुटिकलयलं करता आगया, ताहे भणइ-एयं बिइयं। अमुमेवार्थ प्रतिपादयन्नाह नियुक्तिकार:तणछेयंगुलि कम्मारवीरघोस महिसिंदु दसपलिए । बिइयेदसम्मऊरणग बयरीए दाहिणुकुरुडे ॥ ४६५ ॥ अच्छंदकस्तृणं जग्राह, छेदोऽङ्गुलीनां खलु देवराजेन कृतः, कारः-चीरघोषो नाम कर्मकारस्तत्सम्बंध्येतेन दश
%
-04-30-
25
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618