Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 564
________________ %0070-045 . चाह- %%% हामक्खंति, ततो सो पिवीलियाहि गहितो, तं वेयणं सम्मं अहियासेइ, अद्धमासे कालगतो मारे उववन्नो ॥ अमु मेवार्थमुपसंहरन्नाह| उत्तरचावालंतर वणसंडे चंडकोसिओ सप्पो । न डही चिंता सरणं जोइस कोवाहि जाओऽहं ॥४६७॥ उत्तरचावालान्तरवनखण्डे चण्डकोशिकः सर्पः, स भगवन्तं न ददाह, ततश्चिन्ता वभूव, तदनन्तरं जातिस्मरणं यथाऽहं ज्योतिष्कः क्रोधादहिर्जातोऽहमिति अक्षरगमनिका, भावार्थः प्रागुक्त एव ॥ उत्तरचावाला नागसेण खीरेण भोयणं दिन्नं । सेयवियाए पदेसी पंचरहो णेजरायाणो॥४६८॥ उत्तरचावालो नाम सन्निवेशः, तत्र भगवान् पक्षक्षपणपारणके गतः, तत्र नागसेनेन क्षीरभोजनेन प्रतिलाभितः, पञ्च दिव्यानि प्रादुर्भूतानि, ततः श्वेताम्ब्यां नगर्या गतः, तत्र प्रदेशी राजा, स भगवतो महिमां कृतवान्, तथा पञ्चभी रथैरागता ये प्रदेशिपाचे निजा एव निजका यकगोत्रा राजानस्तेऽपि महिमां कृतवन्तः ॥ एषोऽक्षरार्थों, भावार्थः कथानकादवसेयः, तच्चेदम्हा ततो सामी उत्तराचावालं गतो, तत्थ पक्खक्खमणपारणे नागसेणेण गाहावइणा खीरभोयणेण पडिलाभितो, पंच दिवाणि पाउन्भूयाणि, ततो सेयवियं गतो, तत्थ पएसी राया समणोवासतो भयवतो महिमं करेइ, ततो भयवं सुरभिपुरं वञ्चइ, तत्थ अंतराए णिजया रायाणो पंचहिं रहेहिं एंति पएसिरन्नो पासं, तेहिं तत्थ सामी वंदितो पूइतो य, ततो सामी सुरभिपुरं गतो, तत्थ गंगा उत्तरियबा, तत्थ सिद्धजत्तो नाम नावितो, खेमिलो नाम सउणजाणतो, तत्व % % 2-% Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618