________________
%0070-045
.
चाह-
%%%
हामक्खंति, ततो सो पिवीलियाहि गहितो, तं वेयणं सम्मं अहियासेइ, अद्धमासे कालगतो मारे उववन्नो ॥ अमु
मेवार्थमुपसंहरन्नाह| उत्तरचावालंतर वणसंडे चंडकोसिओ सप्पो । न डही चिंता सरणं जोइस कोवाहि जाओऽहं ॥४६७॥
उत्तरचावालान्तरवनखण्डे चण्डकोशिकः सर्पः, स भगवन्तं न ददाह, ततश्चिन्ता वभूव, तदनन्तरं जातिस्मरणं यथाऽहं ज्योतिष्कः क्रोधादहिर्जातोऽहमिति अक्षरगमनिका, भावार्थः प्रागुक्त एव ॥
उत्तरचावाला नागसेण खीरेण भोयणं दिन्नं । सेयवियाए पदेसी पंचरहो णेजरायाणो॥४६८॥ उत्तरचावालो नाम सन्निवेशः, तत्र भगवान् पक्षक्षपणपारणके गतः, तत्र नागसेनेन क्षीरभोजनेन प्रतिलाभितः, पञ्च दिव्यानि प्रादुर्भूतानि, ततः श्वेताम्ब्यां नगर्या गतः, तत्र प्रदेशी राजा, स भगवतो महिमां कृतवान्, तथा पञ्चभी रथैरागता ये प्रदेशिपाचे निजा एव निजका यकगोत्रा राजानस्तेऽपि महिमां कृतवन्तः ॥ एषोऽक्षरार्थों,
भावार्थः कथानकादवसेयः, तच्चेदम्हा ततो सामी उत्तराचावालं गतो, तत्थ पक्खक्खमणपारणे नागसेणेण गाहावइणा खीरभोयणेण पडिलाभितो, पंच
दिवाणि पाउन्भूयाणि, ततो सेयवियं गतो, तत्थ पएसी राया समणोवासतो भयवतो महिमं करेइ, ततो भयवं सुरभिपुरं वञ्चइ, तत्थ अंतराए णिजया रायाणो पंचहिं रहेहिं एंति पएसिरन्नो पासं, तेहिं तत्थ सामी वंदितो पूइतो य, ततो सामी सुरभिपुरं गतो, तत्थ गंगा उत्तरियबा, तत्थ सिद्धजत्तो नाम नावितो, खेमिलो नाम सउणजाणतो, तत्व
%
%
2-%
Jain Education International
For Private & Personal use only
www.jainelibrary.org