SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ % % % % % % प्रज्ञापयितुकामेन सदेवमनुजायाः पर्षदो मध्ये सिंहासने उपवेशनं ॥ ततो भगवान् मोराकसंनिवेशे गत्वा तत्र बहिरुद्याने हास्थितः, सिद्धार्थस्तत्र एकाकी स्थातुमशक्तो भगवतः पूजार्थ च जनस्य-लोकस्यातीतादीनि साधयति-कथयति, ततः प्रद्वेषात्-मात्सर्यादच्छन्दकः समागतः, स तृणस्य छेदने प्रश्नं कृतवान-किमिदं त्रुटिष्यति न वा?, सिद्धार्थेनोक्तहैन त्रुटिष्यति, अत्रान्तरे च शक उपयुक्तवान् । कथानकशेषम् | ततो सिद्धत्थो तस्स पदोसमावन्नो तं लोग भणइ-एस चोरो, लोगो भणति-करस तेण चोरियं !, सिद्धत्थो भणइ* अस्थि एत्थ वीरघोसो नाम कम्मकरो!, सो पाएसु पडितो, अहं सुत्ति, अस्थि तुभं अमुए काले दसपलपमाणं वट्टयं | नट्ठपुषं ?, आम अस्थि, तं एएण हरियं, तं पुण कहिं !, एयरस पुरोहडे महिसेंदुरुवखस्स पुरथिमेणं हत्थमेत्तं गंतूण निक्खित्तं, वच्चह तत्थ, खणि गेण्हह, ताहे ते गया, दिद्वं, आगया कलकलं करेमाणा, अपि सुणेह-अस्थि इह इंदसम्मो नाम गहवती?, तेहिं भणियं-अस्थि, ताहे सो सयमेव उद्वितो भणइ-अहं, आणवेह, अस्थि तुझं ऊरणओ ४. अमुके काले नपुबो, सो एएण मारित्ता खइओ, अढियाणि से बदरीए दाहिणपासे उक्कुरुडियाए निहयाणि, ते गया जाव दिहाणि, ततो उक्कुटिकलयलं करता आगया, ताहे भणइ-एयं बिइयं। अमुमेवार्थ प्रतिपादयन्नाह नियुक्तिकार:तणछेयंगुलि कम्मारवीरघोस महिसिंदु दसपलिए । बिइयेदसम्मऊरणग बयरीए दाहिणुकुरुडे ॥ ४६५ ॥ अच्छंदकस्तृणं जग्राह, छेदोऽङ्गुलीनां खलु देवराजेन कृतः, कारः-चीरघोषो नाम कर्मकारस्तत्सम्बंध्येतेन दश % -04-30- 25 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy