________________
उपोदात
नियुक्तो
CO
साः
श्रीवीर चरिते
॥२७॥
-
मोरायां गतस्य लोकः सत्कारं चकार, शक्रोऽच्छन्दके तीर्थकरहीलनापरे कुपितः । इयं नियुक्तिगाथा, एतास्त्वस्या एव शूलपाणिव्याख्यानभूता मूलभाष्यकारगाथा:
कृता सफ. भीमटहास हत्थी पिसाप नागेय वेयणासत्तासिरकन्ननासदंते नहऽच्छि पिट्ठी य सत्तमिया ॥११२मू.भा०॥ तालपिसायं दो कोइला य दामदुगमेव गोवग्गं । सर सागर सूरंतो मंदर सुमिणुप्पले चेव ॥११३।। मू.भा.॥ मोहे य झाण पवयण धम्मे संघे य देवलोगेय। संसारं नाण जसे धम्म परिसाए मज्झम्मि ॥११४॥ मू.भा.॥ मोराए संनिवेसे बाहिं सिद्धत्थ तीयमाईणि । साहइ जणस्स अच्छंद पओसा छेयणे सक्को॥ १९॥प्र.॥ - प्रथमतः शूलपाणिना भीमोऽट्टहासः कृतः, तदनन्तरं हस्ती विकुर्वितः ततः पिशाचः ततो नागः, तदनन्तरं सप्त वेदना उदीरिताः, तद्यथा-'सिर'त्ति शिरोवेदना, एवं कर्णवेदना नासावेदना दन्तवेदना नखवेदना अक्षिवेदना पृष्ठवेदना च सप्तमिका ।। यदुक्तम्-'दस सुमिण'त्ति तान् दश स्वप्नानाह-'तालपिसाउ'इत्यादि, प्रथमं तालपिशाचं दृष्टहतवान् , तदनन्तरं द्वौ कोकिलो, तद्यथा-एकः श्वेतोऽपरो विचित्रः, ततो दामद्वयं, तदनन्तरं गोवर्ग, ततः सरः, तदनन्तरं सागरं, ततः सूर्य, ततोऽन्त्रं, तदनन्तरं मन्दरं, 'सुविणुप्पले चेवत्ति एतान् स्वप्मान् दृष्टवान् , उत्पलश्च फलं कथितवान् , तच्चेदम्-योऽसौ तालपिशाचः स किलं मोहः, श्वेतकोकिलः शुक्लध्यान, यस्तु विचित्रः कोकिलस्तत् किला
॥२७॥ द्वादशाङ्गं प्रवचनं, यद् दामद्विकं स यतिश्रावकभेदेन द्विप्रकारो धर्मः, गोवर्गश्चतुर्विधःश्रीश्रमणसङ्घ, पद्मसरश्चतुर्विधोर | देवसङ्घातः, सागरः संसारः,सूर्यो ज्ञान-केवलज्ञानं,अन्त्रेण मानुषोत्तरपर्वतवेष्टनं निर्मलयशाकीर्तिप्रतापः, मन्दरारोहणं धर्म
विकभेदेन माहः, वैतको पत्ति एतान
Jain Education Internatio
For Private & Personal use only
www.jainelibrary.org