________________
उपोदात- नियुक्ति:
॥१७८॥
इमे एयारूचे वण्णावासे पण्णते, से जहानामए चंपेहवा चंपगच्छडीइ वा हलिहाइ वा हलिदभेएइ वा हलिदगुलियाइ वा पंचवर्णमहरियालेहवा हरियालभेदेइ वा हरियालगुलिपाइ वा चिकुरेइ वा चिकुरंगरागेइ वा वरकणगानेघसेइ वा वरपुरिसवसणेह। णिवर्णनं वा चंपगकुसुमेह वा कोहंडियाकुसुमेइ वा तडउडाकुसुमेइ वा घोसाडि पाकुसुमेइ वा सुवण मजूहियाकुसुमेइ वा जूहियाकु. समेइ वासुहिरण्णकुसुमेह वा कोरिटवरमल्लदामेइ वा पीयामोगेइ वा पीपक गोरेइ वा पीयबंधुनोवेइ वा, भवे एयारूवे? नो इण समहे, तेणं हालिद्दा मणी एत्तो इतरगा चेव कंतरा चेव मणुगतरा चेव मणामतरगा चेव वगेणं पण्णत्ता, चम्पका-सुवर्णचम्पको वृक्षः, चिकुरो-रागद्रव्यविशेषः, चिकुरागरागा-चिकुरसंयोग ने मे वो वस्त्रादौ रागः (ग्रन्था. प्रम्७०००) वरकनकनिघसो-वरकनकस्य कषपट्टके रेखा वरपुरुषो-वासुदेवस्तस्य वसनं वरपुरुषवसनं, तच्च किउ पीतमेव भवतीति तदुपादानं, कृष्माण्डी-पुष्पफली तडवडा-आउली सुहिरण्यको-वनस्पतिविशेषः । तत्य गंजे ते सुकिल्ला मणी तेसि णं मणीणं इमे एयारूवे वण्णावासे वण्णत्ते, से जहानामए अंकेइ वा संखेइ वा कुंदेइ वा दरइ वा हसावलीइ वा चंदावलीह वा सारहयबलाहएइ वाधंतवोयरुप्पपट्टेइ वा सालिपिहरासीइ वा कुमुदयुफरासीइ वा सुकच्छेवाडीइ वा पेहु. णमिजियाह वा बिसेह वा मुणालियाइ वा गयदंते वा लवंगदलेह वा सेयासोगेइ वा सेयकणवीरेइ वा सियबंधुजीवे वा, भवे एयावे !, नो इणडे समढे, ते णं सुकिला मणी एतो इतरगा चेव कंततरा चेत्र मणुण्गतरा चेव मणामत
१७८ चेव, अत्र असो-रतविशेषः बलाका-बिसकण्ठिका चन्द्रावली-तडागादेबु जलमध्यप्रतिबिम्बितचन्द्रपति शारदिकाला| का-शरत्कालभावी मेषः 'धंतपोयरुपपदे॒ह वेति मात:-अग्निसम्पर्केग निर्मलोकतो धौतो-भूविवरण्टितहखसम्माजे
Main Education Intel
For Private & Personal use only
Aajainelibrary.org