Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपोदात-
उपोशाला
आहारी दानद्वार माणिक्खमण मसहस्सा!
श्रीवीरचरिते
कदानं
॥२६॥
वीरो भगवान् मातापितृभ्यां देवत्वगताम्यां प्रमजितः, अथ स कियन्तं काळं सर्वसङ्कलनया गृहवासे वसति !, तत अपवहार आह-स त्रिंशद्वर्षाणि वसति गृहवासे, कि सामान्येन स्वजनमात्रपरिवृत एव1, नेत्याह-देवपरिगृहीतः ॥ सम्प्रतिमांवर. भाष्यकारो दानद्वारं सम्बोधनद्वारं निष्क्रमणद्वारं च व्याख्यातुकामः प्रथमतो दानद्वारं व्याख्यानयतिसंवच्छरेण होहिइ अभिणिक्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं पवत्तए पुबसूरम्मि ॥८१॥ भा०॥
एगा हिरण्णकोडी अद्वैव अणूणगा सयसहस्सा । सूरोदयमाईयं दिजइ जा पायरासो उ॥८२॥ भा०॥ ६ संघाडगतियचउवचच्चरचउम्मुहमहापहपहेसु । दारेसु पुरवराणं रत्थामुहमज्झकारेसु ॥८३ ॥ भा०॥
वरवरिया घोसिजह किमिच्छियं दिबइ बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥८॥भा० तिनेद य कोडिसया अट्टासीई य होंति कोडीयो। असियं च सयसहस्सा एवं संवच्छरे दिनं ।। ८५॥ भा०॥
इदंच गाथापञ्चकमृषभदेवाधिकार एव व्याख्यातमिति न भूयो व्याख्यायते । गतं दानद्वारम् ॥ अधुना सम्बो-1* धनद्वारम्, तत्र वदा भगवान् निष्क्रमिष्यामीति मनः सम्पधारयति तदाये लोकान्तिका देवाः सारस्वतादयो ब्रह्मलोके कसे रिष्ठे विमानप्रस्तटे स्वकीये स्वकीये विमाने खकीये स्वकीये प्रासादावतंसके प्रत्येकं चतुर्मिः सामानिकसहस्रस्तिभिः पनिःसप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः पोडशभिरात्मरक्षकदेवसहस्रैरन्यैश्च स्वखविमानवास्तव्यैर्देवैर्देवीभिश्च सम्प-IPon रिवृता दिव्यान् भोगान् भुञ्जमा(आ)ना आसते, तेषामासनानि प्रचलन्ति, ततोऽवधि प्रयुञ्जते, प्रयुन्य चाभोगयन्ति, ततो बानन्ति यथा-स्वामी निष्क्रमियामीति मनः सम्पधारितवान्, सतबिन्तयन्ति-कल्प एप लोकान्तिकानां देवानां-भगवता
For Private & Personal Use Only
Ww.jainelibrary.org
Jain Education Inter

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618