Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 548
________________ xxkkk अवकमति, सामीवि संपइ एवमेयंति वयासी, ततः स्वयमेव भगवान् पश्चमुष्टिक लोई करोति, चक्रश्च देवराजो हंसलक्षणेन पटशाटकेन केशा दीन प्रतीच्छति ॥ जिणवरमणुण्णवित्ता अंजणघणरुगवविमलसंकासा। केसा खणेण नीया खीरसरिसमामयं पदहि ॥१०७भा.॥ __ शक्रेण जिनवरं-भगवन्तं बर्द्धमानस्वामिनमनुज्ञाप्य अञ्जनं प्रसिद्धं धनो-मेघा रुचक:-कृष्णमणिविशेषः तेषामिव विमला छाया येषां हे अञ्जनघनरुचकविमलसङ्काशा, के इत्याह-केशाः, किं:-क्षणेन नीताः क्षीरसदृशनामानमुदधि, दाधीरोदधिमित्यर्थः ॥ अत्रान्तरे चारित्रप्रतिपत्तकामे भगवति सुरासुरमनुजवृन्दसमुद्तो ध्वनिस्तूयेमिनादच शकादेशाद्विरराम, तथा पाहदियो मणुस्सघोसो तुरियनिनादो उ (य) समवयणेणं । खिप्पामेव निलुको जाहे पडिवजाइ चरितं ॥१०८ भा.॥ दिव्यो-देवसमुत्थो, घोष इति गम्यते, मनुष्यघोषा, पशब्दस्य व्यवहितः सम्बन्धा, सथा तुयेनिनादश्च शक्रवचनेन विप्रमेव-शीघ्रमेष 'निलुको' इति देशीवचनमेतत् , विरत इत्यर्थः, यदा यस्मिन् काले प्रतिपद्यते चारित्रम् ॥स प्रथा चारित्रं प्रतिपद्यते तथा प्रतिपादयतिकाऊण नमोकारं सिद्धाणमभिग्गहं तु सो गिण्हे । सच मे उकरणिज्जं पावंति चरित्तमारूदो ॥१.९ भा.॥ कृत्वा नमस्कारं सिद्धेभ्यो, यथा 'नमोत्थु णं सिद्धाण'मिति, अभिग्रहमसौ गृहाति, किंविशिष्टमित्याह-सर्व ये-प्रम भकरणीयं पापमित्येवं चारित्रमारूढा, किमुक्कं भवति-भदन्तशब्दरहितं सामायिकमुच्चारयति, तद्यथा-'करेमि सामाइयं . Jain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618