________________
xxkkk
अवकमति, सामीवि संपइ एवमेयंति वयासी, ततः स्वयमेव भगवान् पश्चमुष्टिक लोई करोति, चक्रश्च देवराजो हंसलक्षणेन पटशाटकेन केशा दीन प्रतीच्छति ॥ जिणवरमणुण्णवित्ता अंजणघणरुगवविमलसंकासा। केसा खणेण नीया खीरसरिसमामयं पदहि ॥१०७भा.॥ __ शक्रेण जिनवरं-भगवन्तं बर्द्धमानस्वामिनमनुज्ञाप्य अञ्जनं प्रसिद्धं धनो-मेघा रुचक:-कृष्णमणिविशेषः तेषामिव
विमला छाया येषां हे अञ्जनघनरुचकविमलसङ्काशा, के इत्याह-केशाः, किं:-क्षणेन नीताः क्षीरसदृशनामानमुदधि, दाधीरोदधिमित्यर्थः ॥ अत्रान्तरे चारित्रप्रतिपत्तकामे भगवति सुरासुरमनुजवृन्दसमुद्तो ध्वनिस्तूयेमिनादच शकादेशाद्विरराम, तथा पाहदियो मणुस्सघोसो तुरियनिनादो उ (य) समवयणेणं । खिप्पामेव निलुको जाहे पडिवजाइ चरितं ॥१०८ भा.॥
दिव्यो-देवसमुत्थो, घोष इति गम्यते, मनुष्यघोषा, पशब्दस्य व्यवहितः सम्बन्धा, सथा तुयेनिनादश्च शक्रवचनेन विप्रमेव-शीघ्रमेष 'निलुको' इति देशीवचनमेतत् , विरत इत्यर्थः, यदा यस्मिन् काले प्रतिपद्यते चारित्रम् ॥स प्रथा चारित्रं प्रतिपद्यते तथा प्रतिपादयतिकाऊण नमोकारं सिद्धाणमभिग्गहं तु सो गिण्हे । सच मे उकरणिज्जं पावंति चरित्तमारूदो ॥१.९ भा.॥
कृत्वा नमस्कारं सिद्धेभ्यो, यथा 'नमोत्थु णं सिद्धाण'मिति, अभिग्रहमसौ गृहाति, किंविशिष्टमित्याह-सर्व ये-प्रम भकरणीयं पापमित्येवं चारित्रमारूढा, किमुक्कं भवति-भदन्तशब्दरहितं सामायिकमुच्चारयति, तद्यथा-'करेमि सामाइयं
.
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only