SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युकी श्रीवीर चरिते ॥२६६ ॥ Jain Education Inter सर्व सावज्जं जोगं पञ्चखामि जावजीवाए जाव वोसिरामि,' भदन्तेति न भणति, तथाकल्पवात्, आह - “भदंतत्ति न भणइ, जीयमिति" चारित्रप्रतिपत्तिकाले च स्वभावतो भुवनभूषणस्य भगवतो निर्भूषणस्य सत इन्द्रो देवदूप्यं वस्त्रमुपनीतवान्, अत्रान्तरे कथानकम् - एगेण देवदूसेणं पवइए, तं जाहे अंसे करेइ एत्यंतरा पिउवयंसोधि * ज्जाइतो उवट्टितो, सो य दाणकाले कहिंपि य गतेल्लतो, पच्छा आगतो भजाए अंवाडितो - सामिणा एवं दाणं दत्तं, तुमं पुण कहिंचि हिंडसि, जड़ पुण एत्थंतरेवि लभेज्जासि, ततो सो आगतो भणइ - जहा मम सामि ! न किंचि तुन्भेहिं दिन्नं, इयाणिपि देहित्ति, ताहे सामिणा तस्स देवदूसस्स अर्द्ध दिन्नं, अन्नं सवं परिच्चत्तंति नत्थि, तेण तुन्नागस्स उबणीयं, जहा एयस्स दसिया बंधाहि, तेण पुच्छितो- इमं कतो लद्धं ? सो भणइ-भगवता दिन्नं, तुन्नागो भणइ - तंपि से अद्धं आणेहि जया पडिहिइ भयवतो अंसातो, तो णं अहं तुन्नामि ताहे लक्खं मोलं भविस्सइत्ति, ता तुज्झवि अद्धं मज्झवि अद्धं, पडिवन्नं, ताहे पओलग्गितो, सेसमुवरि भणीहामि ॥ तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनःपर्यायज्ञानमुदपादि, सर्वतीर्थकृतां चायं क्रमः, यत आह तिहि नाणेहिं समग्गा तित्थपरा जाव होंति गिहवासे । पडिवन्नमि चरिते चउनाणी जाव छउमत्था ॥ ११० भा० ॥ त्रिभिर्ज्ञान :- मतिश्रुतावधिभिः समग्राः सम्पूर्णास्तीर्थकरा यावद् गृहवासे भवन्ति, वसन्तीत्यर्थः, प्रतिपन्ने पुनचारित्रे चतुर्ज्ञानिनो भवन्ति, कियन्तं कालं यावदित्याह -- यावच्छास्थास्ताचच्चतुर्ज्ञानिनः, एवमसौ भगवान् प्रतिपन्नचारित्रः समासादितमनःपर्यायज्ञानो ज्ञातखण्डादापृच्छच स्वजनान् कर्मारग्राममगमत् । तथा चाह For Private & Personal Use Only केशनयनं पापाकर णाभिग्रहः ॥२६६॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy