________________
.)
V
उपोशात-
श्रीवीरल प्रव्रज्या
नियुको
श्रीवीरचरिते
मि -ॐॐॐ45
॥२६५॥
%
एवं सदेवमणुयासुराए परिसाए परिवुडो भयवं । अभियुवतो गिराहिं संपत्तो नायसंडवणं ॥ १०५ भा.॥
एवम्-उक्तेन विधिना सह देवमनुष्यासुरा यया सासदेवमनुष्यासुरा तया, कयेत्याह-पर्षदा, परिवृतो भगवान् |गीर्भि:-वाग्भिः अभिष्ट्रयमानः, क्षत्रियकुण्डपुरमध्येन नरनारीदेवदेवीसङ्घातानां नयनमालासहस्रः प्रतीक्ष्यमाणः हृदयमालासहरभिनन्धमानो मनोरथमालासहस्रः संस्पृश्यमानोऽङ्गुलिसहस्रैर्दर्यमानो भवनपड्तिसहस्राणि समतिकामन् ताबद् गतो यावत् सम्प्राप्तो ज्ञानखण्डवनमिति ॥
उजाणं संपत्तो ओरुहिउं उत्तमाउ सीयाओ। सयमेव कुणइ लोयं सको सि पडिच्छए केसे ॥१०६ भा.॥ ___ उद्यानं सम्प्राप्तः सन् यत्रैवाशोकवरपादपस्तत्रैवागच्छति, आगत्य च तस्या उत्तमायाः शिविकाया अवतरति, अपतीर्य च स्वयमेवाभरणान् मुश्चति, तानि कुलमहत्तरिका छिन्नमुक्तावलिप्रकाशान्यश्रूणि विनिर्मुश्चन्ती हंसलक्षणेन पटशाटकेन प्रतीच्छति, प्रतीच्छच भगवन्तमेवमवादीत्-इक्खागुकुलसमुप्पणे सि गं तुम जाया!, कासवगोते सिणं तुम जाया ! उदितोदितनायकुलनहयलमियंकसिद्धत्थजच्चखत्तियसुते सिणं तुम जाया! अचखत्तियाणीए तिसलाए अत्तए सि णं तुम जाया! देवनरिंदपहियकित्ती सि णं तुम जाया!, सुहोसिए णं तुमं जाया, एत्थ निरवेक्खं चंकमियचं, गरुयं । आलंबेयवं, असिधारं महवयं चरियवं, तं घडियबं जाया 1, परकमिय जाया, अस्ति च अद्वे नो पमाइयबंति, अणवरयपडतंसुपवहनंदिवरणपमुहसयणवग्गसमेया अंसूणि विणिम्मुयंती बंदति नमसति वंदिता ममंसित्ता |
A4+%Entry
*%%%
॥२६५॥
www.iainelibrary.org
For Private & Personal Use Only
Jain Education Intera