SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ .) V उपोशात- श्रीवीरल प्रव्रज्या नियुको श्रीवीरचरिते मि -ॐॐॐ45 ॥२६५॥ % एवं सदेवमणुयासुराए परिसाए परिवुडो भयवं । अभियुवतो गिराहिं संपत्तो नायसंडवणं ॥ १०५ भा.॥ एवम्-उक्तेन विधिना सह देवमनुष्यासुरा यया सासदेवमनुष्यासुरा तया, कयेत्याह-पर्षदा, परिवृतो भगवान् |गीर्भि:-वाग्भिः अभिष्ट्रयमानः, क्षत्रियकुण्डपुरमध्येन नरनारीदेवदेवीसङ्घातानां नयनमालासहस्रः प्रतीक्ष्यमाणः हृदयमालासहरभिनन्धमानो मनोरथमालासहस्रः संस्पृश्यमानोऽङ्गुलिसहस्रैर्दर्यमानो भवनपड्तिसहस्राणि समतिकामन् ताबद् गतो यावत् सम्प्राप्तो ज्ञानखण्डवनमिति ॥ उजाणं संपत्तो ओरुहिउं उत्तमाउ सीयाओ। सयमेव कुणइ लोयं सको सि पडिच्छए केसे ॥१०६ भा.॥ ___ उद्यानं सम्प्राप्तः सन् यत्रैवाशोकवरपादपस्तत्रैवागच्छति, आगत्य च तस्या उत्तमायाः शिविकाया अवतरति, अपतीर्य च स्वयमेवाभरणान् मुश्चति, तानि कुलमहत्तरिका छिन्नमुक्तावलिप्रकाशान्यश्रूणि विनिर्मुश्चन्ती हंसलक्षणेन पटशाटकेन प्रतीच्छति, प्रतीच्छच भगवन्तमेवमवादीत्-इक्खागुकुलसमुप्पणे सि गं तुम जाया!, कासवगोते सिणं तुम जाया ! उदितोदितनायकुलनहयलमियंकसिद्धत्थजच्चखत्तियसुते सिणं तुम जाया! अचखत्तियाणीए तिसलाए अत्तए सि णं तुम जाया! देवनरिंदपहियकित्ती सि णं तुम जाया!, सुहोसिए णं तुमं जाया, एत्थ निरवेक्खं चंकमियचं, गरुयं । आलंबेयवं, असिधारं महवयं चरियवं, तं घडियबं जाया 1, परकमिय जाया, अस्ति च अद्वे नो पमाइयबंति, अणवरयपडतंसुपवहनंदिवरणपमुहसयणवग्गसमेया अंसूणि विणिम्मुयंती बंदति नमसति वंदिता ममंसित्ता | A4+%Entry *%%% ॥२६५॥ www.iainelibrary.org For Private & Personal Use Only Jain Education Intera
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy