SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ गणा' देवसङ्घाताः, चशब्दस्य व्यवहितः सम्बन्धः, स च दर्शविष्यते, कुसुमानि शुक्लादिपञ्चवर्णानि मुञ्चन्तः तथा * दुन्दुभीश्च ताडयन्तो, गच्छन्ति इति क्रियाध्याहारः, तैरेवं गच्छद्भिर्देवैः समन्ततः-सर्वासु दिक्षु विदिक्षु च सर्व गग नमवस्तृतं-च्याप्तम् ॥ दवणसंडोब कुसुमितो पउमसरोवा जहा सरयकाले सोहइ कुसुमभरेणं इय गयणतलं सुरगुहिं ॥१०१ भा.॥ MI बनखण्ड इव कुसुमितः, पद्मसरो वा यथा शरत्काले शोभते कुसुमभरण-पुष्पसमूहेनेति, एवं गगनतलं शोभते सुरगणैः।। सिद्धत्यवणं व जहा असणवणं सणवणं असोगवणं । च्यवणं व कुसुमियं इय गयणयलं सुरगणेहिं ॥१०२भा.॥ | सिद्धार्थकवनमिव यथा असनवनं, असना-बीजकाः, सणवनमशोकवनं चूतवनं वा कुसुमितमिति, एवं गगनतलं| सुरगणैः शुशुभे । अयसिवर्णवकुसुमियं कणियारवणं वचंपगवणंवा तिलगवणंदकुसुमियं इय गयणयलं सुरगणेहिं ॥१०३ भा.॥ ___ अतसीवनं वा यथा कुसुमित, अतस्यो-मालवदेशप्रसिद्धाः, कर्णिकारवनं वा चम्पकवनं वा तिलकवनं वा यथा कुसुमितमिति, एवं गगनतलं सुरगणैः शोभितम् । वरपडहभेरिझल्लरिदुंदुहिसंखसहिएहि तूरेहिं । घरणियले गयणयले तूरनिनाओ परमरम्मो ॥ १०४ भा.॥ घरपटहभेरीझल्लरोदुन्दुभिशासहितेस्तूयः करणभूतैः, किं-परणितले गगनतले तूर्यनिनादा-तूर्यनिर्घोषः परमरम्योऽभवत् । मा.स५५ Jain Education Internal For Private & Personal Use Only
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy