Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 539
________________ HEARS चतुर्विपदे उपोदात-1 देवाधिकारे दानद्वारात्माक् सम्बोधनद्वारोपन्यासोऽल्पवक्तव्यत्वाद्, एवं तावत् सम्भविनः पक्षा उपन्यस्वाः, addोपन निर्युक्तौ विशिष्ट श्रुतविदो बानन्तीति कृतं प्रसङ्गेन ॥ गतं सम्बोधनद्वारम् , अधुना निष्क्रमणद्वारमाहश्रीवीर- मणपरिणामो उ कतो अभिनिक्खमणमि जिणवारदेण । देवेहि घ देवीहि य समततो उत्थुयं गवणं ॥८८ मा वागमः चरिते मनःपरिणामश्च कृतोऽभिनिष्क्रमणे-अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् किं सातमित्याह-देवैर्देवीमिश्च सम॥२६॥ न्ततः-सर्वासु दिक्षु सर्व अवस्तृतं च्याप्तं गगनं ॥ भवणवइवाणमंतरजोइसवासी विमाणवासी य । घरणियले गयणयले विजुजोओ कतो खिप्पं ॥१०॥ भा०॥ है। थैर्देवैर्गगनतलं व्यावं ते खल्वमी वर्तन्ते-भवनपतयश्च न्यन्तराश्च ज्योतिर्वासिनश्चेति द्वन्द्वः समासः, तथा विमा-1 नवासिनश्च, अमीभिरागच्छद्भिर्धरणितले गगनतले च विद्युत् उद्योतो विधुदुद्योतः कृतः क्षिण-शीमन् ॥ जाव य कुंडग्गामो जाव य देवाण भवणआवासा । देवेहि य देवीहि य अविरहियं संघरंतेहिं ॥९१#भा०॥ यावत् कुण्डग्रामो यावञ्च देवानां भवनावासा अत्रान्तरे व्ययनतलं धरणितलं च देवैर्देवीभिश्च अविरहित न्याप्तं सञ्चरद्भिः, एतत्सामान्येनोक्तम्, विशेषप्रक्रिया त्वेक्मू-यदा भगवान् लोकान्तिकदेवैः सम्बोधितस्तदा स्वामी 18नन्दिवर्द्धनप्रमुखस्वजनवर्गसमीपमुपागतवान् , उपापत्य चैवमवादी-इन्छामि युष्मदनुज्ञातः प्रवज्यां ग्रहीतुमिति, ते चाकामा अप्येवमवादिषुः यद्भगवतः प्रतिभासते तत्पमा, ततः स नन्दिवर्द्धनः कौटुम्बिकपुरखान अब्दापयित्वा निष्क A6ARK ॥२६ Jain Education For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618