SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ HEARS चतुर्विपदे उपोदात-1 देवाधिकारे दानद्वारात्माक् सम्बोधनद्वारोपन्यासोऽल्पवक्तव्यत्वाद्, एवं तावत् सम्भविनः पक्षा उपन्यस्वाः, addोपन निर्युक्तौ विशिष्ट श्रुतविदो बानन्तीति कृतं प्रसङ्गेन ॥ गतं सम्बोधनद्वारम् , अधुना निष्क्रमणद्वारमाहश्रीवीर- मणपरिणामो उ कतो अभिनिक्खमणमि जिणवारदेण । देवेहि घ देवीहि य समततो उत्थुयं गवणं ॥८८ मा वागमः चरिते मनःपरिणामश्च कृतोऽभिनिष्क्रमणे-अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् किं सातमित्याह-देवैर्देवीमिश्च सम॥२६॥ न्ततः-सर्वासु दिक्षु सर्व अवस्तृतं च्याप्तं गगनं ॥ भवणवइवाणमंतरजोइसवासी विमाणवासी य । घरणियले गयणयले विजुजोओ कतो खिप्पं ॥१०॥ भा०॥ है। थैर्देवैर्गगनतलं व्यावं ते खल्वमी वर्तन्ते-भवनपतयश्च न्यन्तराश्च ज्योतिर्वासिनश्चेति द्वन्द्वः समासः, तथा विमा-1 नवासिनश्च, अमीभिरागच्छद्भिर्धरणितले गगनतले च विद्युत् उद्योतो विधुदुद्योतः कृतः क्षिण-शीमन् ॥ जाव य कुंडग्गामो जाव य देवाण भवणआवासा । देवेहि य देवीहि य अविरहियं संघरंतेहिं ॥९१#भा०॥ यावत् कुण्डग्रामो यावञ्च देवानां भवनावासा अत्रान्तरे व्ययनतलं धरणितलं च देवैर्देवीभिश्च अविरहित न्याप्तं सञ्चरद्भिः, एतत्सामान्येनोक्तम्, विशेषप्रक्रिया त्वेक्मू-यदा भगवान् लोकान्तिकदेवैः सम्बोधितस्तदा स्वामी 18नन्दिवर्द्धनप्रमुखस्वजनवर्गसमीपमुपागतवान् , उपापत्य चैवमवादी-इन्छामि युष्मदनुज्ञातः प्रवज्यां ग्रहीतुमिति, ते चाकामा अप्येवमवादिषुः यद्भगवतः प्रतिभासते तत्पमा, ततः स नन्दिवर्द्धनः कौटुम्बिकपुरखान अब्दापयित्वा निष्क A6ARK ॥२६ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy