Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 535
________________ चरिते उपोद्घात- ६ उपाध्यायेन गृहीतास्ते च सन्दर्मिताः, तत ऐन्द्रं व्याकरणं सञ्जातं, लोकश्च सर्वोऽपि विस्मयमुपागतः, शक्रेण च कथितं पाणिग्रहणं निर्युको यथा भगवान् सर्व जानाति, त्रिज्ञानोपेतत्वात् ॥ सम्प्रति विवाहद्वारमाहश्रीवीर उम्मुशवालभावो कमेण अह जुवणं समणुपत्तो। भोगसमत्थं नाउं अम्मापियरो उ वीररस ॥ ७८॥ भा०॥ __ क्रमेण उक्तप्रकारेण उन्मुक्तो वालभावो येन स उन्मुक्तबालभावः, 'अर्थ' अनन्तरं यौवनं वयोविशेषलक्षणं सम्यक् । वालादिभावात्पश्चात् प्राप्तः समनुप्राप्तः, अत्रान्तरे भुज्यन्ते इति भोगाः-शब्दादयस्तेषु समर्थों भोगसमर्थस्तं भगवन्तं २५९॥ ज्ञात्वा, को ज्ञात्वेत्यत आह-मातापितरौ, भगवतो वीरस्य, तिहिरिक्खंमि पसत्थे महंतसामंतकुलपस्सूयाए । कारेंति पाणिगहणं जसोयवररायकण्णाए ॥७९॥ भा०॥ तिथिश्च ऋशं च तिथिऋक्षं, ऋक्षं-नक्षत्रं, तस्मिन् तिथिऋक्षे, प्रशस्ते-शोभने, महच्च तत् सामन्तकुलं तस्मिन् प्रसूतेजाति समासः, तस्याः कस्या इत्याह-यशोदा चासौ वरराजकन्या च यशोदवरराजकन्या तस्याः, पाणिग्रहणं मातापितरौ भगवन्तं कारयतः, अत्र महासामन्तकुलप्रसूताया इत्यनेनान्वयमहत्त्वमाह, वरराजकन्याया इत्यनेन तत्कालराजसंपद्युक्तत्वमाह ॥ गतं विवाहद्वारम् , अधुना अपत्यद्वारमाहपंचविहे माणुस्से भोगे भोत्तुण सह जसोदाए। तेयसिरिं व सुरूवं जणइ य पियदंसणं धूयं ॥८॥भा०॥foil मा०॥ ॥२५९|| पञ्चविधान-पश्चप्रकारान् मनुष्याणामेते मानुषास्तान् भोगान्-शब्दादीन भुक्त्वा सह यशोदया भार्यया तेजसः श्रीः | तेजाश्रीस्तामिव-तेजःश्रियमिव सुरूपं जनयति प्रियदर्शनां-प्रियदर्शनामिधां धूतां-दुहितरम् । पाठान्तरं-'जणिंसु CA-CARBOARRC CARALA www.jainelibrary.org For Private & Personal use only Jain Education Intel

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618