Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 534
________________ सर्प-पर्णरूपं च 'तरुवरे' तरुवरस्याधः कृत्वा, तथा तिंदूसकेन-क्रीडाविशेषरूपेण हेतुना तिदूसकरूपया क्रीडया भगबता सह रमिष्ये इत्येवमर्थ 'डिम्भ' डिम्भरूपं च, कृत्वेत्यनुवर्तत, पिशाचरूपेण प्रवर्दितुं लग इति शेषा, ततः पृष्ठे मुख्या हतो वन्दित्वा वीरं प्रतिनिवृत्तः एषोऽक्षरार्थो, भावार्थः प्रागेवोकः ॥ अन्यदा भगवन्तमधिकाष्टवर्ष कला-18 प्रहणयोग्य विज्ञाय मातापितरौ लेखाचार्यायोपनीतवन्ती, तथा चाहअह तं अम्मापियरो जाणित्ता अहियअट्टावासं तु । कयकोउअलंकारं लेहायरियस्स उवणेति ॥ ७६ ॥ भा॥ __'अर्थ' भीषणानन्तरं कियकालातिकमे भगवन्तमधिकाष्टवर्ष मातापितरौ ज्ञात्वा कृतानि रक्षादीनि कौतुकादीनि से अलङ्काराश्च-केयूरादयो यस्य स तथा तं प्रवरहस्तिस्कन्धवरगतमुपरि समुक्काजालझाल्यदाना छत्रेण प्रियमाणेन चाम राम्यां वीज्यमानं मित्रज्ञातिपरिजनसमेतं लेखाचार्याय-उपाध्यायाय उपनयतः, पाठान्तरं वा 'उवर्णिसु' उपनीतवन्तौ। उपाध्यायस्य महत् सिंहासनं रचितम्, अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च प्रयोजनविधि विज्ञाय अहो खल्वपत्यस्नेहविलसितं भुवनगुरुं प्रति मातापित्रोः येन भगवन्तमपि लेखाचार्यायोपनेतुमभ्युद्यताविति सम्प्रधाोगत्य च उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् ॥ अमुमेवार्थ प्रतिपादयतिसको य तस्समक्खं भयवंतं आसणे निवेसित्ता। सहस्स लक्खणं पुच्छे वागरणं अवयवा इंदं ॥७॥ भा०॥ शको-देवराजः तत्समक्षं-लेखाचार्यसमक्षं भगवन्तं-तीर्थकरमासने निवेश्य शब्दस्य लक्षणं पृच्छति, भगवता च कन्याकरणमभ्यधायि, न्याक्रियन्ते लौकिका सामयिकाश्च अन्दा अनेनेति व्याकरण-शन्दशासं, तदवयवाः केचन बा-सू. Jain Education Intera For Private & Personal Use Only wr.jainelibrary.org

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618