SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ चरिते उपोद्घात- ६ उपाध्यायेन गृहीतास्ते च सन्दर्मिताः, तत ऐन्द्रं व्याकरणं सञ्जातं, लोकश्च सर्वोऽपि विस्मयमुपागतः, शक्रेण च कथितं पाणिग्रहणं निर्युको यथा भगवान् सर्व जानाति, त्रिज्ञानोपेतत्वात् ॥ सम्प्रति विवाहद्वारमाहश्रीवीर उम्मुशवालभावो कमेण अह जुवणं समणुपत्तो। भोगसमत्थं नाउं अम्मापियरो उ वीररस ॥ ७८॥ भा०॥ __ क्रमेण उक्तप्रकारेण उन्मुक्तो वालभावो येन स उन्मुक्तबालभावः, 'अर्थ' अनन्तरं यौवनं वयोविशेषलक्षणं सम्यक् । वालादिभावात्पश्चात् प्राप्तः समनुप्राप्तः, अत्रान्तरे भुज्यन्ते इति भोगाः-शब्दादयस्तेषु समर्थों भोगसमर्थस्तं भगवन्तं २५९॥ ज्ञात्वा, को ज्ञात्वेत्यत आह-मातापितरौ, भगवतो वीरस्य, तिहिरिक्खंमि पसत्थे महंतसामंतकुलपस्सूयाए । कारेंति पाणिगहणं जसोयवररायकण्णाए ॥७९॥ भा०॥ तिथिश्च ऋशं च तिथिऋक्षं, ऋक्षं-नक्षत्रं, तस्मिन् तिथिऋक्षे, प्रशस्ते-शोभने, महच्च तत् सामन्तकुलं तस्मिन् प्रसूतेजाति समासः, तस्याः कस्या इत्याह-यशोदा चासौ वरराजकन्या च यशोदवरराजकन्या तस्याः, पाणिग्रहणं मातापितरौ भगवन्तं कारयतः, अत्र महासामन्तकुलप्रसूताया इत्यनेनान्वयमहत्त्वमाह, वरराजकन्याया इत्यनेन तत्कालराजसंपद्युक्तत्वमाह ॥ गतं विवाहद्वारम् , अधुना अपत्यद्वारमाहपंचविहे माणुस्से भोगे भोत्तुण सह जसोदाए। तेयसिरिं व सुरूवं जणइ य पियदंसणं धूयं ॥८॥भा०॥foil मा०॥ ॥२५९|| पञ्चविधान-पश्चप्रकारान् मनुष्याणामेते मानुषास्तान् भोगान्-शब्दादीन भुक्त्वा सह यशोदया भार्यया तेजसः श्रीः | तेजाश्रीस्तामिव-तेजःश्रियमिव सुरूपं जनयति प्रियदर्शनां-प्रियदर्शनामिधां धूतां-दुहितरम् । पाठान्तरं-'जणिंसु CA-CARBOARRC CARALA www.jainelibrary.org For Private & Personal use only Jain Education Intel
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy