________________
उपोदात-
उपोशाला
आहारी दानद्वार माणिक्खमण मसहस्सा!
श्रीवीरचरिते
कदानं
॥२६॥
वीरो भगवान् मातापितृभ्यां देवत्वगताम्यां प्रमजितः, अथ स कियन्तं काळं सर्वसङ्कलनया गृहवासे वसति !, तत अपवहार आह-स त्रिंशद्वर्षाणि वसति गृहवासे, कि सामान्येन स्वजनमात्रपरिवृत एव1, नेत्याह-देवपरिगृहीतः ॥ सम्प्रतिमांवर. भाष्यकारो दानद्वारं सम्बोधनद्वारं निष्क्रमणद्वारं च व्याख्यातुकामः प्रथमतो दानद्वारं व्याख्यानयतिसंवच्छरेण होहिइ अभिणिक्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं पवत्तए पुबसूरम्मि ॥८१॥ भा०॥
एगा हिरण्णकोडी अद्वैव अणूणगा सयसहस्सा । सूरोदयमाईयं दिजइ जा पायरासो उ॥८२॥ भा०॥ ६ संघाडगतियचउवचच्चरचउम्मुहमहापहपहेसु । दारेसु पुरवराणं रत्थामुहमज्झकारेसु ॥८३ ॥ भा०॥
वरवरिया घोसिजह किमिच्छियं दिबइ बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥८॥भा० तिनेद य कोडिसया अट्टासीई य होंति कोडीयो। असियं च सयसहस्सा एवं संवच्छरे दिनं ।। ८५॥ भा०॥
इदंच गाथापञ्चकमृषभदेवाधिकार एव व्याख्यातमिति न भूयो व्याख्यायते । गतं दानद्वारम् ॥ अधुना सम्बो-1* धनद्वारम्, तत्र वदा भगवान् निष्क्रमिष्यामीति मनः सम्पधारयति तदाये लोकान्तिका देवाः सारस्वतादयो ब्रह्मलोके कसे रिष्ठे विमानप्रस्तटे स्वकीये स्वकीये विमाने खकीये स्वकीये प्रासादावतंसके प्रत्येकं चतुर्मिः सामानिकसहस्रस्तिभिः पनिःसप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः पोडशभिरात्मरक्षकदेवसहस्रैरन्यैश्च स्वखविमानवास्तव्यैर्देवैर्देवीभिश्च सम्प-IPon रिवृता दिव्यान् भोगान् भुञ्जमा(आ)ना आसते, तेषामासनानि प्रचलन्ति, ततोऽवधि प्रयुञ्जते, प्रयुन्य चाभोगयन्ति, ततो बानन्ति यथा-स्वामी निष्क्रमियामीति मनः सम्पधारितवान्, सतबिन्तयन्ति-कल्प एप लोकान्तिकानां देवानां-भगवता
For Private & Personal Use Only
Ww.jainelibrary.org
Jain Education Inter