Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपोदातनियुक्तिः
॥२०४॥
।
गा.
व चोपदर्शितः, सर्वसङ्ख्यया चतुर्भिः सहस्त्रैः सह भगवान् ऋषभो निष्क्रान्तः, शेषास्तु-अजितस्वामिप्रभृतयः सहस्रपरि- कुमारजि वारा निष्क्रान्ताः ॥ सम्प्रति प्रसङ्गतोऽत्रैव द्वारे ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराह
नादिप्रत्ये । वीरो अरिटुनेमी पासो मल्ली य वासुपुज्जो य । पढमवए पवइया सेसा पुण मज्झिमवयंमि ॥ २४८॥ १ कोपधित
वीरो-महावीरः अरिष्टनेमिः पार्श्वनाथो मल्लिर्वासुपूज्य इत्येते पञ्च तीर्थकृतः प्रथमवयसि-कुमारत्वलक्षणे प्रव्रजिताः, पोद्वारापि शेषाः पुनः-ऋपभस्वामिप्रभृतयो मध्यमे वयसि-यौवनलक्षणे वर्तमानाः प्रवजिताः॥गतं प्रत्येकद्वारमधुनोपधिद्वारमाहसवेऽवि एगदूसेण निग्गया जिणवरा चउनीसं । न य नाम अन्नलिंगे न य गिहिलिंगे कुलिंगे वा ॥ २४९॥ २४३-५५ ... सर्वेऽपि भगवन्तोऽतीता अपि जिनवराः चतुर्विंशतिः चतुर्विंशतिसङ्ख्याः, एतेन सर्वास्वप्यवसर्पिणीषूत्सर्पिणीषु च प्रत्येक भरतक्षेत्रे चतुर्विंशतिरेव तीर्थकरा अभूवन्निति ख्यापितम् , “एगदृष्येण एकेन वस्त्रेण निर्गता-अभिनिष्कान्ताः, तद्यदि भगवन्तोऽप्येकदृष्येण निर्गता इति सोपधयोऽभवन् , किं पुनस्तन्मतानुवर्तिनः शिष्यान सोपधयः, तत्र य उपषिरासेवितो भगवद्भिः स साक्षादेवोक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खलु ग्रन्थान्तरादवसेयः॥गतमुपधिद्वारम् , इदानी लिनद्वार-तत्र सर्व एव तीर्थकृतस्तीर्थकरलिङ्ग एव निष्क्रान्ता, न तु नाम अन्यलिङ्गेगृहिसाधुलिने कुलिने वा, अन्यलिङ्गाद्यर्थः प्रागेवाभिहितः॥ सम्प्रति यो येन तपसा निष्क्रान्तस्तदभिधित्सुराहसुमइत्थ निच्चभत्तेण निग्गतो वासपुज्ज जिण चउत्थेण । पासो मल्लीवि य अट्टमेण सेसा उछ?णं ॥ २५०॥
सुमतिरत्र-अस्यामवसप्पिण्यां चतुर्विशतौ तीर्थकृत्सु मध्ये नित्यभक्केन-अनवरतभक्केन निर्गतः-निष्क्रान्तः, वासु
Jain Education intein
For Private & Personal use only
W
w
.jainelibrary.org

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618