________________
उपोदातनियुक्तिः
॥२०४॥
।
गा.
व चोपदर्शितः, सर्वसङ्ख्यया चतुर्भिः सहस्त्रैः सह भगवान् ऋषभो निष्क्रान्तः, शेषास्तु-अजितस्वामिप्रभृतयः सहस्रपरि- कुमारजि वारा निष्क्रान्ताः ॥ सम्प्रति प्रसङ्गतोऽत्रैव द्वारे ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराह
नादिप्रत्ये । वीरो अरिटुनेमी पासो मल्ली य वासुपुज्जो य । पढमवए पवइया सेसा पुण मज्झिमवयंमि ॥ २४८॥ १ कोपधित
वीरो-महावीरः अरिष्टनेमिः पार्श्वनाथो मल्लिर्वासुपूज्य इत्येते पञ्च तीर्थकृतः प्रथमवयसि-कुमारत्वलक्षणे प्रव्रजिताः, पोद्वारापि शेषाः पुनः-ऋपभस्वामिप्रभृतयो मध्यमे वयसि-यौवनलक्षणे वर्तमानाः प्रवजिताः॥गतं प्रत्येकद्वारमधुनोपधिद्वारमाहसवेऽवि एगदूसेण निग्गया जिणवरा चउनीसं । न य नाम अन्नलिंगे न य गिहिलिंगे कुलिंगे वा ॥ २४९॥ २४३-५५ ... सर्वेऽपि भगवन्तोऽतीता अपि जिनवराः चतुर्विंशतिः चतुर्विंशतिसङ्ख्याः, एतेन सर्वास्वप्यवसर्पिणीषूत्सर्पिणीषु च प्रत्येक भरतक्षेत्रे चतुर्विंशतिरेव तीर्थकरा अभूवन्निति ख्यापितम् , “एगदृष्येण एकेन वस्त्रेण निर्गता-अभिनिष्कान्ताः, तद्यदि भगवन्तोऽप्येकदृष्येण निर्गता इति सोपधयोऽभवन् , किं पुनस्तन्मतानुवर्तिनः शिष्यान सोपधयः, तत्र य उपषिरासेवितो भगवद्भिः स साक्षादेवोक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खलु ग्रन्थान्तरादवसेयः॥गतमुपधिद्वारम् , इदानी लिनद्वार-तत्र सर्व एव तीर्थकृतस्तीर्थकरलिङ्ग एव निष्क्रान्ता, न तु नाम अन्यलिङ्गेगृहिसाधुलिने कुलिने वा, अन्यलिङ्गाद्यर्थः प्रागेवाभिहितः॥ सम्प्रति यो येन तपसा निष्क्रान्तस्तदभिधित्सुराहसुमइत्थ निच्चभत्तेण निग्गतो वासपुज्ज जिण चउत्थेण । पासो मल्लीवि य अट्टमेण सेसा उछ?णं ॥ २५०॥
सुमतिरत्र-अस्यामवसप्पिण्यां चतुर्विशतौ तीर्थकृत्सु मध्ये नित्यभक्केन-अनवरतभक्केन निर्गतः-निष्क्रान्तः, वासु
Jain Education intein
For Private & Personal use only
W
w
.jainelibrary.org