SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ वीरं अरिहनेमि पास मल्लिं च वासुपुजं च । एए मोत्तूण जिणे अवसेसा भासि रायाणो ॥ २४३॥ । रायकुलेसुरुवि जाया विसुद्धवंसेसु खत्तियकुलेसुं। न य इच्छियाभिसेया कुमारवासंमि पवइया ॥२४४॥ संती कुंथू य भरो अरहंता चेव चकवद्दी य । अवसेसा तित्थयरा मंडलिया आसि रायाणो ॥ २४५ ॥ है। वीरं-महावीरमरिष्टनेमि पार्श्वनाथ मलिं वासुपूज्यं च, एतान् सर्वसङ्ख्यया पञ्च जिनान-तीर्थकृतो मुक्त्वा अवशेषास्वीर्यकृतः-ऋषभस्वामिप्रभृतय आसन् राजानः, एते हि महावीरप्रभृतयः पञ्च तीर्थकृतो राजकुलेष्वपि विशुद्धवंशेषु क्षत्रियकुलेषु, राजकुलं हि किञ्चिदक्षत्रियकुलमपि भवति, यथा नन्दराजकुलमत उक्त क्षत्रियकुलेषु जाता अपि, न ईप्सिताभिषेका-अभिलषितराज्याभिषेकाः, किन्तु कुमारवास एव प्रवजिताः-प्रव्रज्यां प्रतिपेदिरे, येऽपि च राजान ऋषभस्वामिप्रभृतयस्तेष्वपि शान्तिः कुन्थुः अर एते प्रयोऽर्हन्तश्चक्रवर्तिनोऽभवन् , अवशेषाः पुनस्तीर्थकरा सन् राजानो-माण्डलिकाः स्वस्वमण्डलमात्राधिपतयः, परित्यागद्वारानुपातिता तु गाथात्रयस्यैवं परिभावनीया-उक्तलक्षणं राज्यं परित्यज्य भगवन्तः प्रव्रजिता इति ॥गतं परित्यागद्वारम् , अधुना प्रत्येकद्वारमाहजाएगो भयवं वीरो पासो मल्ली य तिहि तिहि सएहिं । भयवंपि वासुपुज्जो छहिं पुरिससएहिं निक्खतो ॥२४॥ उग्गाणं भोगाणं रायन्नाणं च खत्तियाणं च । चाउर्हि सहस्सेहसभो सेसा उ सहस्सपरिवारा ॥ २४७॥ एको भगवान् वीरो-वर्द्धमानस्वामी प्रत्रजितः, पार्श्वनाथो भगवांश्च मल्लित्रिभिःत्रिभिःशतैः सह,भगवानपि वासुपूज्यः षभिः पुरुषतैः सह निष्कान्त:-प्रवजितः। तथा समाणां भोजाना राजन्यानां क्षत्रियाणांच, एतेषां विशेषःप्रागे For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy