________________
पोद्वातनियुक्तिः
सावत्सरिकदानं गा २३७-४२
Artistkr
k
२०३॥
चत्वरं-बहुरथ्यापातस्थानं चतुर्मुखं-यस्माच्चतसृष्वपि दिक्षु पन्यानो निस्सरन्ति, महापथो-राजपथः, शेषः सामान्यः पन्थाः पथः, तत एतेषां द्वन्द्वः, तथा पुरवराणां द्वारेषु, प्रतोलीष्वित्यर्थः, तथा रथ्याणां मुखानि-प्रवेशा मध्यकारा- मध्या एव कारशब्दस्य स्वार्थिकत्वाद्रथ्यामुखमध्यकारास्तेषु । किमित्याहवरवरिया घोसिज्जइ किमिच्छियं दिजए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥ २४१॥
वरं याचध्वं वरं याचध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, सा वरवरिका पूर्व शृङ्गाटिकादिषु घोष्यते, ततः कः किमिच्छति-यो यदिच्छति तस्य तद्दानं समयपरिभाषयैव किमिच्छकमुच्यते, किमिच्छकं यथा भवति एवं दीयते, एकमपि वस्त्वङ्गीकृत्य एतत्परिसमाप्या भवति अतो बहवो विधयो-मुक्ताफलप्रदानादिलक्षणा यस्मिंस्तद्बहुविधिक, क इत्याह-सुरैः-वैमानिकज्योतिषकैःअसुरैः-भवनपतिव्यन्तरैः, देवदानवनरेन्द्रैरिति इन्द्रग्रहणं प्रत्येकमभिसम्बध्यते, देवेन्द्रैःशक्रादिभिः दानवेन्द्रः-चमरादिभिः नरेन्द्रैः-चक्रवर्तिप्रभृतिभिर्महितानां भगवतां तीर्थकृतां निष्क्रमणे इति ॥साम्प्रतमेकैकेन तीर्थकृता कियव्यजातं संवत्सरेण दत्तमित्येतत्प्रतिपादयन्नाह|तिण्णेव य कोडिसया अट्टासीई अ होंति कोडीओ। असियं च सयसहस्सा एवं संवच्छरे दिण्णं ॥ २४२॥
त्रीण्येव कोटिशतानि अष्टाशीतिश्च भवन्ति कोटयः अशीतिश्च शतसहस्राणि ३८८८०००००० एतत्-एतावत्प्रमाण१ मेकैकेन तीर्थकृता संवत्सरे दत्तम्, एतच्च प्रतिदिनदेयं त्रिभिः पश्यधिकैर्वासरशतैर्गुणयित्वा परिभावनीयम्॥प्रथमवरव- रिका समाप्ता । सम्प्रत्यधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयताह
%-5-2525
o
॥२०
॥
+969
www.jainelibrary.org
For Private & Personal use only
Jain Education Interational