Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 503
________________ % चक्रिदशारान्तराणि AC-A उपोद्धात- वन्दंत इति शास्त्रकारवचनत्वाद्वर्त्तमाननिर्देशः, पाठान्तरं वा 'पंचऽरहते वंदिसु केसर्वे'त्यादि, गाथार्थः । द्वितीयगाथा- नियुक्तिः गमनिका-अरश्च मलिश्च अरमल्ली तयोरन्तरम्-अपान्तरालं तस्मिन् द्वौ केशवी भविष्यतः, कौ द्वावित्याह-पुरुषपुण्ड परीकदत्तौ, 'मुणिसुवयणमिअंतरे नारायणो' मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं २ तस्मिन् नारायणों नाम | U२४३॥ वासुदेवो भविष्यत्यभवद्वा, तथा 'कण्हो य नेमिम्मित्ति कृष्णाभिधानश्च नवमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव वेति गाथार्थः । एवं तावच्चक्रवर्तिनो वासुदेवाश्च यो यजिनकालेऽन्तरे वा स उक्तः, साम्प्रतं चक्रवर्तिवासुदेवान्तराणि प्रतिपादयन्नाह चकिदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केशव दु चक्कि केसी अ चक्की अ॥४२१ ॥ गमनिका-प्रथममुक्तलक्षणकाले चक्रवर्तिद्वयं भविष्यत्यभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकं, पुनः पञ्चकं मघवादीनां चक्रवर्तिनां, पुनः पुरुषपुण्डरीकः केशवः, सुभूमाभिधानश्चक्रवर्ती, पुनईत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवर्येव, पुनारायणाभिधानः केशवः, पुनः हरिसेनजयनामानौ द्वौ चक्रवर्तिनी, पुनः कृष्णनामा केशवः, पुनः ब्रह्मदत्ताभिधानश्चक्रवतीति, क्रियायोगः सर्वत्र प्रथमपदवद् वक्तव्य इति गाथार्थः ॥ उक्तमानुषङ्गिकं प्रकृतं प्रस्तुमः, तत्र यदुक्तम्'तित्थगरो को इहं भरहेत्ति, तद ब्याचिख्यासयाऽऽह अह भणइ नरवरिंदो ताय ! इमीसित्तिआइ परिसाए। अन्नोऽवि कोऽवि होही भरहे वासम्मि तित्थयरो॥४४॥ (मू०भा०) CAR 4 ॥२४॥ % Jain Education inte For Private & Personal use only 12. www.jainelibrary.org

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618