________________
%
चक्रिदशारान्तराणि
AC-A
उपोद्धात- वन्दंत इति शास्त्रकारवचनत्वाद्वर्त्तमाननिर्देशः, पाठान्तरं वा 'पंचऽरहते वंदिसु केसर्वे'त्यादि, गाथार्थः । द्वितीयगाथा- नियुक्तिः
गमनिका-अरश्च मलिश्च अरमल्ली तयोरन्तरम्-अपान्तरालं तस्मिन् द्वौ केशवी भविष्यतः, कौ द्वावित्याह-पुरुषपुण्ड
परीकदत्तौ, 'मुणिसुवयणमिअंतरे नारायणो' मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं २ तस्मिन् नारायणों नाम | U२४३॥
वासुदेवो भविष्यत्यभवद्वा, तथा 'कण्हो य नेमिम्मित्ति कृष्णाभिधानश्च नवमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव वेति गाथार्थः । एवं तावच्चक्रवर्तिनो वासुदेवाश्च यो यजिनकालेऽन्तरे वा स उक्तः, साम्प्रतं चक्रवर्तिवासुदेवान्तराणि प्रतिपादयन्नाह
चकिदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केशव दु चक्कि केसी अ चक्की अ॥४२१ ॥ गमनिका-प्रथममुक्तलक्षणकाले चक्रवर्तिद्वयं भविष्यत्यभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकं, पुनः पञ्चकं मघवादीनां चक्रवर्तिनां, पुनः पुरुषपुण्डरीकः केशवः, सुभूमाभिधानश्चक्रवर्ती, पुनईत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवर्येव, पुनारायणाभिधानः केशवः, पुनः हरिसेनजयनामानौ द्वौ चक्रवर्तिनी, पुनः कृष्णनामा केशवः, पुनः ब्रह्मदत्ताभिधानश्चक्रवतीति, क्रियायोगः सर्वत्र प्रथमपदवद् वक्तव्य इति गाथार्थः ॥ उक्तमानुषङ्गिकं प्रकृतं प्रस्तुमः, तत्र यदुक्तम्'तित्थगरो को इहं भरहेत्ति, तद ब्याचिख्यासयाऽऽह
अह भणइ नरवरिंदो ताय ! इमीसित्तिआइ परिसाए। अन्नोऽवि कोऽवि होही भरहे वासम्मि तित्थयरो॥४४॥ (मू०भा०)
CAR
4
॥२४॥
%
Jain Education inte
For Private & Personal use only
12. www.jainelibrary.org