SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ % % ROSAGAT% % % % PI गमनिका-अत्रान्तरे अथ भणति नरवरेन्द्रः-तात् ! अस्याः एतावत्याः परिषदः अन्योऽपि कश्चिद्भविष्यति तीर्थकरः अस्मिन् भारते वर्षे, भावार्थस्तु सुगम एवेति गाथार्थः॥ है। तत्थ मरीई नामा आइपरिवायगो उसभनत्ता । सज्झायज्झाणजुओ एगते झायइ महप्पा ॥ ४२२॥ तत्र भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजक: आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभनमा पौत्रक इत्यर्थः, स्वाध्याय एव ध्यानं २ तेन युक्तः एकान्ते ध्यायति महात्मेति गाथार्थः॥ * तं दाएइ जिणिंदो एव नरिंदेण पुच्छिओ संतो। धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति ॥ ४२३ ॥ गमनिका-भरतपृष्ठो भगवान् 'त' मरीचिं दर्शयति जिनेन्द्रः एवं नरेन्द्रेण पृष्टः सन् , धर्मवरचक्रवती अपश्चिमो वीरनामा भविष्यतीति गाथार्थः ॥ तथा-आइगरु दसाराणं तिविद नामेण पोअणाहिवई। पियमित्तचक्कवही मूआइ विदेहवासम्मि ॥४२४॥ गमनिका-आदिकरो दसाराणं (दशाराणां) त्रिपृष्ठनामा पोतना नाम नगरी तस्या अधिपतिर्भविष्यतीति क्रिया, तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्या 'विदेहवासंमि'त्ति महाविदेहे भविष्यतीति गाथार्थः॥ तं वयणं सोऊणं राया अंचिअतणूरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ ॥ ४२५ ॥ गमनिका-तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अश्चितानि तनूरुहाणि शरीरे यस्य स तथाविधः, अभिवन्द्य |पितरं तीर्थकर मरीचिं अभिवन्दको याति, पाठान्तरं वा 'मिरीई अभिवंदिलं जाईत्ति, मरीचिं याति, किमर्थम् - % A5% % Aदर Jain Education Intel For Private & Personal use only
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy