SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ उपोद्धातनियुक्तिः ॥२४४॥ "अभिवंदिउ' अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशस्त्रिकालगोचरसूत्रप्रदर्शनार्थ इति गाथार्थः । मरीचिवसो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो। वंदइ अभित्थुणतो इमाहिं महुराहिं वग्गृहि ॥४२॥ कव्यता स भरतः विनयेन करणभूतेन मरीचिसकाशमुपगतः सन् कृत्वा प्रदक्षिणां च 'तिक्खुत्तो'त्ति विकृत्वः, तिम्रो वारा || भरतस्तु इत्यर्थः, वन्दते, अभिष्टुतवान् , एताभिर्मधुराभिल्गुभिर्वाग्भिरिति गाथार्थः ॥ तिः गोत्र लाभा हु ते सुलद्धा जंऽसि तुम धम्मचक्कवट्ठीणं । होहिसि दसचउदसमो अपच्छिमो वीरनामुत्ति ॥४२॥ 81 मदः 'लाभा' अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः स चैवकारार्थः तस्य च व्यवहितः सम्बन्धः, 'ते' तव सुलन्धा एव, यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यसि दशचतुर्दशः, चतुर्विशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थः ॥ तथा आइगरो दसाराणं ( ४२४ ) गाथा पूर्ववत् नेया । एकान्तसम्यग्दर्शनानुरञ्जितहृदयो भावितीर्थकरभक्या च तमभिवन्दनायोद्यतो भरत एवाह नावि अ ते पारिवजं वदामि अहं इमं च ते जम्मं । जं होहिसि तित्थयरोअपच्छिमो तेण बंदामि ॥४२॥ गमनिका-नापि च परिव्राजामिदं पारिव्राज्यं वदामि अहं, इदं च ते जन्म, किन्तु यद भविष्यसि तीर्थकरः अप ॥२४४॥ श्चिमस्तेन वंदामीति गाथार्थः॥ . एव हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो। आपुच्छिऊण पियरं विणीअणगरि अह पविट्ठो॥४२९॥ ACACANC+ Jain Education in For Private & Personal use only F w .jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy