________________
उपोद्धातनियुक्तिः
॥२४४॥
"अभिवंदिउ' अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशस्त्रिकालगोचरसूत्रप्रदर्शनार्थ इति गाथार्थः ।
मरीचिवसो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो। वंदइ अभित्थुणतो इमाहिं महुराहिं वग्गृहि ॥४२॥ कव्यता स भरतः विनयेन करणभूतेन मरीचिसकाशमुपगतः सन् कृत्वा प्रदक्षिणां च 'तिक्खुत्तो'त्ति विकृत्वः, तिम्रो वारा || भरतस्तु इत्यर्थः, वन्दते, अभिष्टुतवान् , एताभिर्मधुराभिल्गुभिर्वाग्भिरिति गाथार्थः ॥
तिः गोत्र लाभा हु ते सुलद्धा जंऽसि तुम धम्मचक्कवट्ठीणं । होहिसि दसचउदसमो अपच्छिमो वीरनामुत्ति ॥४२॥ 81 मदः 'लाभा' अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः स चैवकारार्थः तस्य च व्यवहितः सम्बन्धः, 'ते' तव सुलन्धा एव, यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यसि दशचतुर्दशः, चतुर्विशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थः ॥ तथा आइगरो दसाराणं ( ४२४ ) गाथा पूर्ववत् नेया । एकान्तसम्यग्दर्शनानुरञ्जितहृदयो भावितीर्थकरभक्या च तमभिवन्दनायोद्यतो भरत एवाह
नावि अ ते पारिवजं वदामि अहं इमं च ते जम्मं । जं होहिसि तित्थयरोअपच्छिमो तेण बंदामि ॥४२॥ गमनिका-नापि च परिव्राजामिदं पारिव्राज्यं वदामि अहं, इदं च ते जन्म, किन्तु यद भविष्यसि तीर्थकरः अप
॥२४४॥ श्चिमस्तेन वंदामीति गाथार्थः॥ .
एव हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो। आपुच्छिऊण पियरं विणीअणगरि अह पविट्ठो॥४२९॥
ACACANC+
Jain Education in
For Private & Personal use only
F
w
.jainelibrary.org