Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 15
________________ SC MA 3 ॥ अईम् ॥ श्रीमन्माणेक्यशेखरसूरीश्वरविरचिता आवश्यकनियुक्तिदीपिका-तृतीयो विभागः ____ अथ षष्ठं प्रत्याख्यानाध्ययनम् ।। अथ प्रत्याख्यानाध्ययनं, पाश्चात्याध्ययने व्रणचिकित्सोक्ता, इह तु मृलोत्तरगुणानां धारणा प्रोच्यते, इत्यस्याधिकारः। अस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति, अस्य द्वारगाथा पञ्चक्खाणं पञ्चक्खाओ, पञ्चक्खेयं च आणुपुबीए । परिसा कहणविही, या फलं च आईइ छब्भेया ॥ १५५० ॥ प्रत्याख्यायते निषिध्यते वस्त्वनेनेति प्रत्याख्यानं १, प्रत्याख्याता तस्य कारको गुरुः शिष्यश्च २, प्रत्याख्येयं प्रत्याख्यानगोचरं वस्तु ३, आनुपूर्व्या परिपाट्या वाच्यं इति शेषः । तथा पर्षद् वक्तव्या यथा ईदृशः पर्षदः कथ्यं ४, कथन. विधिश्च ५ वक्तव्यः । तथा फलं चास्य ऐहिकामुष्मिकफलं कथनीयं ६, आदावेते षड् भेदाः ॥१५५०।। प्रत्याख्यानमाहनामं ठवणादविए अइच्छपडिसेहमेव भावे य । एए खलु छन्भेया पञ्चक्खाणंमि नायबा ॥१५५१॥ %% CAREEK Jain Education Internal For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106