Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 36
________________ आवश्यक निर्युक्ति दीपिका ॥ ११ ॥ Jain Education Internatio 'पाखण्डिनः । तथास्त्यनन्तज्ञानं तारतम्यवश्वात् परिमाणवत् यथा तद्व्योम्नि स्थितं तच्चैदं जिनैः (प्रोक्तं ) । वैनयिकाः पात्रापात्र विचारणानिरपेक्षत्वेन विनयं मन्यमानाः पाखण्डिनः । तथा विनयः पात्रे कार्यः सत्फलत्वात् दृष्टिवत् । तत्र सम्यक्त्ववतैकान्तो न स्थाप्यः किन्तु सर्व्वं द्रव्यतो नित्यं पर्यायतोऽनित्यं च पुनः स्वरूपेणास्ति पररूपेण नास्ति । इत्थं नित्यानित्यं अस्ति नास्तिरूपं मान्यम् । ज्ञानवादी केवलं ज्ञानमेव स्थापयति, दर्शनवादी तु दर्शनं, चारित्रवादी चारित्रमेव । परमेकेन ज्ञानादिना मुक्तिर्न स्यात् । ज्ञानदर्शनचारित्रेषु मिलितेषु मुक्तिः स्यादिति ज्ञेयम् ४ । परपाखण्डिनां संस्तवः परिचयो गृहा मैत्रवास भोजनादिरूपः ५ । तंत्र शङ्कायां दृष्टान्तः । द्वौ सुतौ लेखशालायाः शीताशनायायातः, मात्रा पेयायां माषाः क्षिप्ताः । एको मक्षिकाधिया पिवति, तस्य वल्गुलीव्याधिरुत्पन्नो मृतश्च । अन्यो मन्माता मक्षिका न दत्ते इति ( पिबति ) जीवितः । काङ्क्षायां राजामात्यश्वाश्वहृतौ वने क्षिप्तौ । क्षुधा फलान्यत्तः । वलमानो राजा दध्यौ । लड्डुकादि बह्वद्मि । तत एतेन सूपकारोऽभाणि, यलोके ख्यातं तद्भव्यं राध्यम्, ततो राद्धे सर्व इदं भव्यमिदं भव्यमिति बहु बुभुजे शूलेन मृतः । मन्त्री यद् भुञ्जानो भोगभाग् जातः २ । श्राद्धो नन्दीश्वरद्वीपगमनं दिव्यगन्धो देवसंघर्षेण जातः । मित्रप्रश्नं विद्यादानं, तया विद्यया कृष्णचतुर्दश्यां श्मशाने चतुःपादशिक्यकेनाधः खदिराङ्गारेषु अष्टशतं वारान् जपित्वा पादपादछेदने नभ उत्पातः । श्राद्धेन मित्राय दत्ता । स साधनाय शिक्यारूढः संशयानचौरेण लोप्त्रयुतेन राजनरमारणभयाद्वादित इत्यादि लो दवा, विद्यात्ता चौरः शिक्यारूढः साहसाजापादनु छेदे उत्पतितः । साधकेन सेत्स्यति नवेति विचिकित्सया दत्ता । चौरेण श्राद्धेनास्य दत्तेति ततः शुद्धेति निश्चलचित्तेनात्ता । ततश्चौरेण राजनृभ्यः साधकोऽश्मपातान्मोचितः तस्यापि विद्या For Private & Personal Use Only सम्यक्त्वा तिचाराः । ॥ ११ ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106