Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 74
________________ % आवश्यक नियुक्तिदीपिका। ॥३०॥ S3GROCCOCCASSES चतुर्दशपूर्विजिनकल्पिकेषु प्रथमे एव वजननषभनाराचसंहनने एतद् व्युच्छिन्नम् । स्थविरा अपिशब्दादन्येऽपि तदा | साकार| ऽकार्युः ॥ १५६७ ।। साकारमाह प्रत्याख्यामयहरगागारेहिं अन्नत्थ वि कारणमि जायंमि । जो भत्तपरिच्चायं करेइ सागारकडमेयं ॥१५६८॥ नव्याख्या___ अयं महानयं महाननयोरतिशयेन महान् महत्तरा आकाराः प्रकारास्तैर्महत्तराकारैः प्रभूतदशाकारख्यापनार्थ बहु नम् । वचनम् । अतो महत्तराकारहेतुभूतैरन्यस्मिंश्चानाभोगादौ कारणे जाते सति भुजिक्रियां करिष्ये अहमित्येवं यो भक्तपरित्यागं करोति, साकारकृतमेतत् । यथा साधुनाऽभक्तार्थः प्रत्याख्यातः । गुरुभिरूचेऽमके ग्रामे गम्यं स ऊचे ममोपवासः । ततश्चेक्षमस्तदा याति अशक्तौ अन्यो याति । नास्त्यन्यस्तत्कार्याक्षमो वास्ति ततो गुरुस्तं प्रेषयति तस्य भुञ्जानस्यानभिलाषस्योपवासनिर्जरा स्यात् गुरुनियोगेन, एवं पारिष्ठापनिकाकारोऽपि युक्त्या ज्ञेयः । एवं ग्लानकुलसंघकार्येष्वपि ॥१५६८॥ | अनाकारमाह निजायकारणंमी मयहरगा नो करंति आगारं । कतारवित्तिदुभिक्खयाइ एयं निरागारं ॥ १५६९ ॥ निश्चयेन यातमपगतं कारणं एकवारेणैव दत्ताहारैः यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधोमहत्तराः प्रयोजनविशेषास्तत्फलाभावात आकारविशेषं न कुर्वन्ति । कान्तारवृत्तौ भिल्लपल्ल्यादिकान्तारपतने दुर्मिक्षतायां दुर्मिक्षभावे चशब्दा-18|॥ ३०॥ EOCODACOCONNECK For Private & Personal Use Only K Jain Education Internet ww.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106