Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 101
________________ पञ्चक्खाएण कथा पञ्चक्खावितए वि सूआए(उ)। उभयमवि जाणगेअर चउभंगे गोणिदिदंतो ॥ १६०७ ॥ प्रत्याख्याता गुरुस्तेन द्वारगाथोक्तेन प्रत्याख्या(ख्यापयि)तर्यपि शिष्ये सूचा कृता ज्ञेया तौ च वाच्यौ । न हि प्रत्याख्यानं प्रायो गुरुशिष्यो विना स्यात् । उभयोरप्यत्र ज्ञातरि अज्ञातरि च चतुर्भङ्गः तत्र चतुर्भङ्गे गोदृष्टान्तः॥१६०७॥ भावार्थ स्वयमाहमूलगुणउत्तरगुणे सवे देसे य तह य सुद्धीए । पञ्चक्खाणविहिन्नू पच्चक्खाया गुरू होइ ॥१६०८॥ मूलगुणेघूत्तरगुणेषु च सर्वतो देशतश्च तथा च शुद्धौ पविधायां श्रद्धानादिरूपायां प्रत्याख्यानविधिज्ञः प्रत्याख्याता गुरुः | स्यात् ।। १६०८ ॥ किइकम्माइविहिन्न उवओगपरो अ असढभावो अ । संविग्गथिरपइन्नो पञ्चक्खावितओ भणिओ ॥ १६०९ ॥ ___ कृतिकर्मादिविधिज्ञो वन्दनादिविधिज्ञः प्रत्याख्यानाकारप्रकारज्ञः उपयोगपरः संविग्नो मोक्षार्थी स्थिरप्रतिज्ञः प्रत्याख्या पयिता शिष्यो भणितो जिनायेः॥ १६०९॥ इत्थं पुण चउभंगो जाणगइयरंमि गोणिनाएणं । सुद्धासुद्धा पढमतिमा उ सेसेसु अ विभासा ॥ १६१० ॥ -OCRACCORRECTOR Jain Education Inte For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106