Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
दशमादितपसां पारिष्ठापनिकं न कल्पते तेपामुष्णपेयाद्यर्हत्वात् सूर्यधिष्ठानाच्च । केऽप्याचार्या अष्टमादितपो विकृष्टं केऽपि दशमादि विकृष्ट वदन्ति । तत्र ये अष्टमं वि(अवि)कृष्टमाहुः तेषामष्टमं यावत पारिष्ठापनिक कलप्यं । तत्राचामाम्लकृच्चतुर्थभक्तयोर्मध्ये चतुर्थकृतो देयं, सोऽपि द्विधा बालो वृद्धश्च वालाय देयं, सोऽपि द्विधा सहोऽसहश्च असहाय देयं तत्रापि हिण्डिताय देयं न त्वहिण्डिताय । तत्रापि प्राघुर्णकाय देयं मुख्यतो न तु वास्तव्याय । एवं चतुर्थभक्तो बालोऽसहो हिण्डितः || प्राघुर्णकः पारिष्ठापनिकं भोज्यते १ । तदभावे बालोऽसहो हिण्डितो वास्तव्यः २। तदभावे बालोऽसहोऽहिण्डकः प्राघुर्णकः ३। तदभावे बालोऽसहोऽहिण्डको वास्तव्यः ४ । एवमेतेन करणोपायेन चतुर्भिः पदेः पोडशभङ्गाः स्युः । स्थापना# ५ - - 1 - - 1
। एवं क्रियमाणे यावदन्त्यभङ्गे देयं । ततोऽपि the W W - - 0 0 - 0 W - -
बहौ परिष्ठाप्ये सर्वेभ्यो देयं । यथाचाम्लिकचातु. Fuuuuuuu
र्थिकयोमध्ये चातुर्थिकाय देयमुक्तं तथाचाम्लिकषष्ठतपसोरपि १६ भङ्गाः । ततोऽष्टमक ( तथाचाम्लिकाष्टमतपसोरपि) १६ भङ्गाः । आचाम्लनिर्विकृत्योरपि १६, तत्रा(त्राचा)म्लवते देयं तथाचाम्लैकस्थानयोभङ्गाः १६ आचाम्लवते देयं । आचामाम्लैकाशनयोः १६ आचाम्लवते देयं । एवं आचाम्लेन चतुर्थषष्ठाष्टमनिर्विकृत्येकस्थानकाशनसत्कैः षोडशभिर्भङ्गैः सर्वे षण्णबति भङ्गाः । चतुर्थषष्ठतपसोः पोडश षष्ठतपसे देयं, चतुर्थाष्टमभक्तयोः १६ अष्टमतपसो देयं । एकस्थाननिर्विकृत्योः १६ एकस्थाना(निका)य देयं । एकस्थान(काशन) निर्विकृत्योः १६ एकस्थानाय ( एकाशनिकाय ) देयम् ॥ १६०४ ॥ परिष्ठापना कथं स्यात्तत्र विधिमाह
। ।।।
।। || sss || ss। 1515 ।। ss ।।।।
। ।।। |
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106