Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 103
________________ A CCUSARKCARRORORSCOC पर्षवारं, पर्षदिति प्रत्याख्यानाहभन्यश्रेणिः सा द्विधा उपस्थिताऽनुपस्थिता च । उपस्थिता श्रोतुं आगता, अनुपस्थिता श्रोतुमनागता। उपस्थितापि द्विधा सम्यगुपस्थिता च मिथ्योपस्थिता च । मिथ्योपस्थिता कपटागता गोविन्दाचार्यवत् । सम्यगु. पस्थिता द्विधा भाविताऽभाविता च । भाविता द्विधा विनीताऽविनीता च । विनीता द्विधा व्याक्षिप्ताऽव्याक्षिप्ता च । व्याक्षिप्ता या सीवनादिकर्मपरा, अव्याक्षिप्ता द्विधा उपयुक्ता अनुपयुक्ता च । तत्रोपस्थित १ सम्यगुपस्थित २ भावित ३ विनीत ४ अव्याक्षिप्तो ५ पयुक्तायाः ६ पर्षदः प्रत्याख्यानं वाच्यं, उपलक्षणादन्यदावश्यकादि सर्व श्रुतं च वाच्यं । एतद्विपरीताया अनुपस्थितादिविशेषणाया न देयं । एवं षट्पदैः अन्त्यपदादिपरावर्तेन प्राक्तनषोडशभङ्गवत अत्र चतुःषष्टिभङ्गा झेयाः, पश्चानुपूर्व्या द्विगुणगुरुलघुकरणे यदा सर्वलघुः समेतः तावता भङ्गकाः पूर्णाः स्युः । अत्रायो भङ्गः शुद्धः शेषा न ॥१६११।। तत आह सोउं उवट्ठियाए विणीयवक्खित्ततदुवउत्ताए । ... एवंविहपरिसाए पच्चक्खाणं कहेयत्वं ॥ १६१२ ॥ (द्वारम् ) __ श्रोतुं सम्यगुपस्थितायाः विनीतायाः अव्याक्षिप्तायास्तदुपयुक्तायाः पर्षदः ‘एवंविहे'त्यादि द्वा०४ । अथ कथनविधिःपूर्व मूलगुणाः साधुधर्मः स उच्यते तदशक्तस्य श्राद्धधर्मः। उत्तरगुणेषु पूर्व षण्मासतप उच्यते ततो यावद्ययेन शक्या कर्तुं शक्यते तद्देयं ॥ १६१२ ॥ अथवाऽयं कथन विधिः आणागिज्झो अत्यो आणाए चेव सो कहेयवो । Jan Education interes For Private & Personal use only www.janelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106