Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 102
________________ आवश्यक नियुक्ति दीपिका। 5- त्रोःचतु. ॥४४॥ % अत्र प्रत्याख्यातृप्रत्याख्यापयितृभ्यां चतुर्भङ्गी । जानतीतरस्मिश्च गोदृष्टान्तेन । प्रत्याख्याता गुरुः प्रत्याख्यापयिता प्रत्याख्या शिष्यः। शुद्धाशुद्धौ प्रथमान्त्यो शेषयोमङ्गयोर्विभाषा विभागः कार्यः । यथा नमस्कारपौरुष्यादिकं विधिं जानन् जानतः तृप्रत्याप्रत्याख्यानं कारयति आद्यो भङ्गः शुद्धः, अजाननजानतः कारयति तुर्यो भङ्गोऽशुद्धः । अत्र ज्ञातेन दृष्टान्तेन गावो ज्ञेयाः।।४ ख्यापयि. यदि गवां प्रमाण स्वामी वेत्ति गोपोऽपि वेति तदा स्वामी सुखं वृत्ति दत्ते गोपालश्च लाति । एवं शुद्धाशुद्धौ प्रथमान्त्यभङ्गो स्याताम् । शेषयोभङ्गयोर्विभाषा । स्थापना यथा गुरोर्जानतः शिष्यस्याजानतो द्वितीयभङ्गः । इह तत्कालं शिष्यं संक्षेपतः प्रबोध्य प्रत्याख्यानविधि ज्ञापयित्वा गुरोः प्रत्याख्यानं ददतोऽयमपि शुद्धः, अन्यथा त्वशुद्धः। गुरोरजानतः प्रत्याख्याने तृतीयः । यथा सामान्यसाध्वादिपार्श्वे प्रत्याख्यानाकारादिज्ञः श्राद्धः प्रत्याख्याति, अयं कारणे शुद्धः, अकारणेऽशुद्धः। यथा प्रभुर्गवां प्रमाणवेत्ता व्यग्रः सन् सन्दिशत्यज्ञस्यान्यस्य ततः स सन्दिष्टोऽज्ञस्य गोपालस्य तदुक्तमात्रेण वृत्ति दत्ते, असन्दिष्टो न दत्ते । एवमज्ञो गुरुसन्दिष्टः प्रत्याख्यापयिता शुद्ध एव । एवं प्रभुसन्दिष्टादिषु विभाषा ॥१६१०॥ उक्त प्रत्याख्याताद्वारम् , प्रत्याख्यातव्यमुक्तमध्यध्ययने द्वाराशून्यार्थमाह दवे भावे य दुहा पच्चक्खाइवयं हवइ दुविहं । दवमि अ असणाई अन्नाणाई य भावंमि ॥ १६११ ॥ द्रव्ये भावे प्रत्याख्यातव्यं स्यादिति द्विविधं ज्ञेयं । द्रव्ये प्रत्याख्यातव्यमशनादि । अज्ञानादि तु भावे द्वा० ३ । अथ Ming४॥ ERESCACOCCC - Jain Education Internal For Private & Personal use only A w w.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106