Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 105
________________ पतिनाऽनाथत्वात स्थापितः पुत्रस्थाने, यौवने सागरपोतस्तत्रतस्तं दृष्टोपलक्ष्य लेखं दत्त्वा मारणाय राजगृहे पुत्राय प्रेषि चैत्ये सुप्तः क्रमात् विषापरिणयनं । पुनः श्रेष्ठिना मातृदेवीपूजाय स प्रेषि यावत्स श्रेष्ठी जातः । यावत् 'अणुपुंखमावह (य)ता वि अणत्था तस्स बहुगुणा हुन्ति । सुहदुक्ख कच्छ पुढ(ड)ओ, सुखदुःखयोः करणविषये कच्छापुटा कक्षापुटो यस्य स सुखदुःखकक्षापुटः, जस्स कयंतो वहइ पक्खं'।१। इति गाथा, ततस्तिस्रो लक्षाः ददौ । राज्ञा पृष्टे सम्बन्धं श्रुत्वा प्रसादः कृतः, ततो बोधिलाभो धर्माद्देवलोक: आदिशब्दात्सुकुलप्राप्तिमुक्ती ॥१६१४ ॥ पञ्चक्खाणमिणं सेविऊण भावेण जिणवरुढिं। पत्ता अणंतजीवा सासयसुक्खं लहं मुक्खं ॥१६१५॥ इदं प्रत्याख्यानं जिनवरोपदिष्ट, सेवित्वाऽनन्तजीवा लघु शीघ्रं मोक्ष प्राप्ताः । प्रत्याख्यानफलं 'पञ्चक्खाणमि कए' इत्यादौ स्वरूपद्वारेण (णोक्तं, इह तु) लोकनीत्या उक्तं ॥ १६१५ । उक्तोऽनुगमो व्याख्यारूपः, अथ नया:नायंमि गिण्हियत्वे अगिहियवंमि चेव अत्थंमि। जइयत्वमेव इइ जो उवएसो सो नओ नाम ॥१६१६॥ गृहीतव्येऽगृहीतव्ये चार्थे ज्ञाते एव सति यतितव्यं, ततो ज्ञानमेव प्रमाणं न क्रिया ज्ञानं विना साध्यसिद्ध्यभावात इति ज्ञाननयः। अथ क्रियानयः, गृहीतव्येऽगृहीतव्ये चार्थे ज्ञाते यतितध्यमेव ततः क्रियेव प्रमाणं न ज्ञानं यत्नं विना | साध्यसिद्ध्यभावात् इति द्वयोनिक्रियानययोर्य उपदेशः, स नयो नाम कथ्यते ॥ १६१६ ॥ अथ प्रमाणमाहA सवेसि पि नयाणं बहुविहवत्तवयं निसामित्ता । तं सवनयविसुद्धं जं चरणगुणढिओ साहू ॥१६१७॥ | ॥ इति पञ्चक्खाणनिज्जुत्ती समत्ता । श्रीभद्रबाहुस्वामिविरचिता श्रीमदावश्यकनियुक्तिः समाप्ता ॥ Jain Education inte For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106