Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 76
________________ 34544 बावश्यक नियुक्तिदीपिका। संकेतप्रत्याख्यानव्याख्या नम् । ॥३१॥ %80 अंगुट्ठमुढिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं संकेयमेयं धीरेहिं अणंतनाणीहिं ॥ १५७२ ॥ अङ्गुष्टमुष्टिग्रन्थिगृहस्वेदोच्छ्वासस्तिबुकज्योतिष्कान् चिह्नं कृत्वा यत्क्रियते प्रत्याख्यानम् । अयमर्थः पूर्णेऽपि पौरुष्यादिप्रत्याख्याने साधुः श्राद्धो वा यावन्न भुक्ते तावत् किञ्चिञ्चिहममिगृह्णाति न युज्यतेऽप्रत्याख्यानिनः स्थातुं इति । ततोऽङ्गुष्टं यावन्न मुश्चामि ग्रन्थि यावन्न छोटयामि यावद् गृहं न विशामि यावत् स्वेदो न शुष्यति यावदेतावन्त उच्छ्वासाः पानीयमश्चिकायां यावदेतावन्तः स्तिबुका विन्दवोऽवश्यायपृषतो वा यावज्योतिष्कशब्देन दीपो गृह्यते ततो यात्रदेष दीपो ज्वलति तावदहं न भोक्ष्ये । एतत्तु प्रत्याख्यानं संकेत भणितं धीरम(रैर)नन्तज्ञानिभिः । न केवलं भक्तेऽन्येष्वप्यभिग्रहविशेषेषु संकेतं स्यात् । तेन सामायिकतुलनया ग्रन्थिसहितमपि प्रत्याख्याति श्राद्धः॥ १५७२ ।। अद्धामाह अद्धा पञ्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमडपोरिसीए मुहुत्तमासद्धमासेहिं ॥ १५७३ ॥ ___ अद्धा काले प्रत्याख्यानं यत् तत् अद्धाप्रत्याख्यानम् , तत् कालप्रमाणछेदेन स्यात् पुरिमार्द्धपौरुषीभ्यां पश्चिमार्द्धन च तथा मुहूर्त नमस्कारसहितम् । एवं एकाशनोपचासदिवसद्वयादि यावत् मासार्द्धमासैः षण्मासैः स्यात् ।। १५७३ ।। अथ निगमयति -% CE% १ ॥३१॥ Jain Education Internat For Private & Personal Use Only O ww.jainelibrary.org E

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106