Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
*COACHCAREECE%ी
अक्षरपदव्यञ्जनैः परिशुद्धम् । नवरं गुरुः पच्चक्खाइ बोसिरह त्ति वक्ति । प्रत्याख्याता पञ्चक्खामि वोसिरामि त्ति, शेषं सदृशमेव द्वा०४॥२५२॥
कंतारे दुब्भिक्खे आयंके वा महई समुप्पन्ने ।
जं पालियं न भग्गं तं जाणणपालणासद्धं ॥ २५३ ॥ कान्तारेऽरण्ये महत्यातङ्के रोगे वा यत् पालितं न भग्नम् , अत्र कान्तारादिष्वपि द्विचत्वारिंशदिक्षादोषान्न भनक्तीति भावः । तथापवादे यतनया सेवयाप्यभग्नमेवाऽन्यथापवादच्छेदः द्वा०५॥ २५३ ।।
रागेण व दोसेण व परिणामेण व न दूसियं जं तु ।
तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयत्वं ॥ २५४ ।। रागेण सुतादिमोहेन द्वेषेण क्रोधादिना यद्वा रागेण स्वपूजाहेतोः द्वेषेण परेषां अपूजाहेतोः तथा परिणामेन इहलोकनिर्वाहादिना कीाद्यन्नपानगृहवस्तुशय्यादिहेतुना वा स्तम्भादिना वा वक्ष्यमाणेन न दृषितं यत् तत् भावशुद्धं प्रत्याख्यानं द्वा०६॥२५४॥
एएहिं छहिं ठाणेहिं पच्चक्खाणं न दूसियं जं तु । तं सुद्धं नायवं तप्पडिवक्खे असुद्धं तु ॥ २५५ ॥
PROCESSORRECTOCOCCCCXCOM
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106