Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आचामा
बावश्यकनियुक्तिदीपिका।
कुडङ्गाः।
RECE
॥११॥
गुणेन मध्या मध्यमद्रव्यत्वात् । रालगादितृणकूरा द्रव्यतो जघन्याः, ते काञ्जिकायामाभ्यां रसोत्कृष्टमध्या गुणमध्या उष्णोदकेन तदा जघन्यं द्रव्यं रसो जघन्यः गुण उत्कृष्ट इत्यादि । अहवा उकोसोकोसं, उक्कोसमज्झिम, उक्कोसजहन्न । कजिय
आयामउण्होदएहिं जहन्ना मज्झिमा उक्कोसा निजरा । एवं त्रिष्वपि ज्ञेयं । तथा छलना इयं, यथा कोऽप्याचाम्लं प्रत्याख्याय | विकृतीमोक्तुं उपविष्टः । गुरुरूचे कथमेवं ? स ऊचे यथा हिंसां प्रत्याख्याय सा न क्रियते एवमाचाम्लं प्रत्याख्याय तत्कथं | क्रियते ? इति छलना। गुरुराह भो! प्रत्याख्याननियमव्रतादिशब्दाः प्रवृत्तिनिवृत्त्यर्थास्ततोऽत्र प्रवृत्यर्थः प्रत्याख्यानशब्दो ज्ञेयः ॥ १५९८ ॥ अथ कुडङ्गा:
लोए वेए समये अन्नाणे खलु तहेव गेलन्ने ।
एए पंच कुडंगा नायवा अंबिलंमि भवे ॥ १५९९ ॥ केनाप्याचामाम्लं कृत्वा संखडिं दृष्ट्वा संखड्यां पक्वान्नाद्यटित्वाचार्येभ्योऽदर्शि । गुरुरूचे त्वयाचामाम्लं प्रत्याख्यातमस्ति । स ऊचे मया कापि लोके लोकशास्त्रेषु तथा वेदे तथा समये चरकादिसिद्धान्ते मयाचामाम्लं नादर्शि ततः किं आचामाम्लं ? एवं त्रयः कुडङ्गाः मायाभेदाः । तथाऽज्ञानेऽहं न जाने कथमाचामाम्लं क्रियते, मया ज्ञातं घृतेन भक्तमार्दीकृत्य भुज्यते इति ४ चतुर्थः कुडङ्गः । तथा ग्लानोऽहं शूलं समेति नक्षम आचामाम्लं कर्तुं पञ्चमः कुडङ्गः ५ ॥ १५९९ ॥ निर्विकृतिकाधिकारशेषमाह
NESCARENCEOCHOCOCCC
Jain Education Internation
For Private & Personal Use Only
Viraw.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106