Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यक
निर्युक्ति
दीपिका ।
॥ ४० ॥
Jain Education Inter
वृद्धं तदा नमस्कारपौरुषीवतां देयं पारणकवतां वाऽसहानां वा देयं यथा पारिष्ठापनिकाहारः कल्प्यः तदग्रे वक्ष्यते । विकृति के निर्विकृति च अद्रवविकृतिषु नव द्रवविकृतिष्वष्टाकारा ज्ञेयाः । शेषं प्राग्वत् । अष्टनवाकारयुक्तिं वक्तिनवणीओगाहिमए अद्दवदहि (व) पिसियघयगुले चैव । नव आगारा तेसिं सेसदवाणं च अट्ठेव ॥ १५९६ ॥
नवी अवगाहिम अद्रवदनि गालिते इत्यर्थः पिशिते मांसे घृतगुडे चैव, अद्रवत्वं सर्वत्र ज्ञेयं । अमूषां विकृतीनां नवाकारा स्युः । शेषद्रवाणां शेषाणां द्रवाणां विकृतीनां विलीनघृततैलद्रव गुडादीनामष्टावाकाराः उत्क्षिप्त विवेको न स्यादित्यर्थः ।। १५९६ ।। अथाचामाम्लं
गोण्णं नाम तिविहं ओअण कुम्मास सतुआ चेव ।
इक्किक्कं पि य तिविहं जहन्नयं मज्झिमुकोसं ॥ १५९७ ॥
मालमिति गौणं नाम । आयामोऽवश्रामणं आम्लं चतुर्थरसः ताभ्यां निर्वृत्तं आयामाम्लं । इदं चोपाधिभेदात्रिधा-ओदनः धवलधान्यमित्यर्थः, कुल्माषाः काष्टद्विदलमित्यर्थः, सक्तवो लोह इत्यर्थः, ओदनादीनधिकृत्य स्यादिति । आचामाम्ले पक्त्रधान्यं निर्नखिकमप्यकल्प्यं मरीचजीरकादियुक् करीरादिफलानि च धान्यस्थानीयानि, पृथग् लवणं चाकल्यं उत्सर्गेऽनुक्तत्वात् । एकैकं ओदनादि त्रिविधं स्यात् । जघन्यं मध्यमं उत्कृष्टं स्यात् ।। १५९७ ।। कथमित्याह
For Private & Personal Use Only
आचामा
म्लस्व
रूपम् ।
॥ ४० ॥
www.jainelibrary.org.

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106