Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
बावश्यक यद्यनन्तरोक्तपदार्थापेक्षयाऽशनादीनि स्युस्तदा सर्वोऽपि चतुर्दाप्याहारोऽशनं सर्वोऽपि वोच्यते पानं इत्यादि, कथं १४ अशनादिनियुक्ति- अन्वथैक्यात, यतः यथैवाशनं क्षुधं शमयत्येवं पानं क्षीरपानाद्यपि क्षुधं शमयति । यथा पानं प्राणानुग्रहे वर्तत एवमशनादी- | चतुराहारे दीपिका। न्यपि । तस्मादयुक्त एवं भेदः ॥ १५८३ ॥ अथ प्रत्यवस्थानम् , गुरुराह-यद्यप्येतदेवं तथापि रूढितो नीतितः प्रयोजनं च
चालनासंयमोपकारकमस्त्येवं कल्पनयाऽन्यथा दोषस्तथा चाह
प्रत्यवजइ असणमेव सत्वं पाणग अविवजणमि सेसाणं ।
स्थानम् । हवइ य सेसविवेगो तेण विहत्ताणि चउरो वि ॥ १५८४ ॥ यद्यन्वर्थाश्रयादशनमेव सर्वमाहारजातं गृह्यते ततः शेषाणां लोकरूढानां पानकादीनां अविवर्जनं स्यात, भवति च शेषविवेकोऽस्ति च शेषाहारमेदपरित्यागो न्यायोपपन्नत्वात् । स चेह विदुषां सम्भवति । तेन विभक्तानि चत्वार्यप्यशनादीनि & ॥१५८४ ॥ एवं तु सामान्यविशेषभेदनिरूपणं सुखज्ञेयं स्यात् सुखश्रद्धेयं च स्यात् । अन्यथा द्विविधं त्रिविधं चतुर्विधमप्याहारप्रत्याख्यानं न घटते, तदाह
असणं पाणगं चेव खाइमं साइमं तहा।
एवं परूवियंमी सद्दहिउं जे सुहं होइ ॥ १५८५ ॥ श्रद्धातुं 'जे' पादपूय, सुखं स्यात् । उपलक्षणाद्दीयते पाल्यते च सुखम् ॥ १५८५ ॥ आह मनसाऽन्यथा चिन्तिते
*
॥३५॥
Jain Education Inter
| www.jainelibrary.org
For Private & Personal use only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106