SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ बावश्यक यद्यनन्तरोक्तपदार्थापेक्षयाऽशनादीनि स्युस्तदा सर्वोऽपि चतुर्दाप्याहारोऽशनं सर्वोऽपि वोच्यते पानं इत्यादि, कथं १४ अशनादिनियुक्ति- अन्वथैक्यात, यतः यथैवाशनं क्षुधं शमयत्येवं पानं क्षीरपानाद्यपि क्षुधं शमयति । यथा पानं प्राणानुग्रहे वर्तत एवमशनादी- | चतुराहारे दीपिका। न्यपि । तस्मादयुक्त एवं भेदः ॥ १५८३ ॥ अथ प्रत्यवस्थानम् , गुरुराह-यद्यप्येतदेवं तथापि रूढितो नीतितः प्रयोजनं च चालनासंयमोपकारकमस्त्येवं कल्पनयाऽन्यथा दोषस्तथा चाह प्रत्यवजइ असणमेव सत्वं पाणग अविवजणमि सेसाणं । स्थानम् । हवइ य सेसविवेगो तेण विहत्ताणि चउरो वि ॥ १५८४ ॥ यद्यन्वर्थाश्रयादशनमेव सर्वमाहारजातं गृह्यते ततः शेषाणां लोकरूढानां पानकादीनां अविवर्जनं स्यात, भवति च शेषविवेकोऽस्ति च शेषाहारमेदपरित्यागो न्यायोपपन्नत्वात् । स चेह विदुषां सम्भवति । तेन विभक्तानि चत्वार्यप्यशनादीनि & ॥१५८४ ॥ एवं तु सामान्यविशेषभेदनिरूपणं सुखज्ञेयं स्यात् सुखश्रद्धेयं च स्यात् । अन्यथा द्विविधं त्रिविधं चतुर्विधमप्याहारप्रत्याख्यानं न घटते, तदाह असणं पाणगं चेव खाइमं साइमं तहा। एवं परूवियंमी सद्दहिउं जे सुहं होइ ॥ १५८५ ॥ श्रद्धातुं 'जे' पादपूय, सुखं स्यात् । उपलक्षणाद्दीयते पाल्यते च सुखम् ॥ १५८५ ॥ आह मनसाऽन्यथा चिन्तिते * ॥३५॥ Jain Education Inter | www.jainelibrary.org For Private & Personal use only
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy