Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 91
________________ SE % 9 5 % % सागारिकाः, इहाधिकारात्साधूनां गृहिणः श्राद्धानां बान्दिकाद्याः तैः आगतैः आकारात् अपवादकारणात् अन्यत्र प्रत्याख्यानं । सागारियं अद्धसमुदिसियस्स आगयं जह बोलेइ पडिच्छह प्रतीक्ष्यते, अह थिरं ताहे सज्झायबाघाउ त्ति उद्वेउं अन्नत्थ गन्तूण समुहिस्सइ । आउं० आकुश्चनं पादादेराकर्षणं, प्रसारणं पादादिप्रलम्बकरणं ताभ्यामन्यत्र । हत्थं वा पायं वा सीसं वा | पसारिज न भजइ । गुरुअब्भु० आयरिया पाहुणगो वा आगओ अन्भुट्टेयत्वं तस्स । एवं समुद्दिद्वस्स उट्ठियस्स पारिद्वावणिया | | जइ होज कप्पइ । पारिट्ठा० परिष्ठापना त्यजना तया संसृष्टः पारिष्ठापनिकोऽधिकारादाहारस्तस्याकारादपवादादन्यत्रेत्यादि वोसिरामि व्युत्सृजामि आहारं । सप्तकस्थानस्य तु । एकस्थानं नाम प्रत्याख्यानं यथा 'एगट्ठाणं पच्च०' एगट्ठाणए जहा अंगोवंग ठवियं तेण तहाठिएण चेव समुद्दिसियत्वं । अत्र आउंटणपसारणं नत्थि शेषमेकाशनवत् । अष्टैवाचामाम्लस्या-1 काराः। इदं चाग्रे 'गोणं नामं तिविह' इत्यादिना ग्रन्थेन व्याख्यास्यते । सूर्योद्मादनु भक्तार्थस्य, भक्तनार्थो भक्तार्थः न भक्तार्थ अभक्तार्थ उपवासं इत्यर्थः, प्रत्याख्यामि सूर्योद्गमादित्युक्तो भोजनादनु प्रत्याख्याननिषेधः, तस्य पञ्चाकारा:'सूरे उग्गए अभत्तटुं० अन्न० सह पारि० मह सब । जइ तिविहस्स पञ्चक्खाइ तो विगिचणया कप्पइ । जइ चउन्विहस्स पच्चक्खाइ पाणगं च अहिगं नत्थि ततोऽकल्प्यं जइ पाणगं वि उवरियं ताहे से कप्पइ । सर्वप्रत्याख्यानानि चतुर्विधा- 12 हारत्यागेन क्रियन्ते । जइ तिविहस्स पच्चक्खाइ ताहे सपाणगस्स छ आगारा कीरन्ति । पानस्य षट् आकाराः 'लेवाडेण वा' लेपयुक्तेन द्राक्षाजलादिना तक्रादिपतनेन सलेपेन जलेन च । 'अलेवाडेण वा लेपचोपडितभाजनादिजलस्यागालयित्वा लेपयुक्तं कृतं तेन । अच्छेन निर्मलकाञ्जिकादिना, बहलेनायामगुडि(गड्ड)लधावनजलेन । ससिक्थेन सिक्थपतनेन तन्दुलादि % % Jain Education Internal For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106