SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ *COACHCAREECE%ी अक्षरपदव्यञ्जनैः परिशुद्धम् । नवरं गुरुः पच्चक्खाइ बोसिरह त्ति वक्ति । प्रत्याख्याता पञ्चक्खामि वोसिरामि त्ति, शेषं सदृशमेव द्वा०४॥२५२॥ कंतारे दुब्भिक्खे आयंके वा महई समुप्पन्ने । जं पालियं न भग्गं तं जाणणपालणासद्धं ॥ २५३ ॥ कान्तारेऽरण्ये महत्यातङ्के रोगे वा यत् पालितं न भग्नम् , अत्र कान्तारादिष्वपि द्विचत्वारिंशदिक्षादोषान्न भनक्तीति भावः । तथापवादे यतनया सेवयाप्यभग्नमेवाऽन्यथापवादच्छेदः द्वा०५॥ २५३ ।। रागेण व दोसेण व परिणामेण व न दूसियं जं तु । तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयत्वं ॥ २५४ ।। रागेण सुतादिमोहेन द्वेषेण क्रोधादिना यद्वा रागेण स्वपूजाहेतोः द्वेषेण परेषां अपूजाहेतोः तथा परिणामेन इहलोकनिर्वाहादिना कीाद्यन्नपानगृहवस्तुशय्यादिहेतुना वा स्तम्भादिना वा वक्ष्यमाणेन न दृषितं यत् तत् भावशुद्धं प्रत्याख्यानं द्वा०६॥२५४॥ एएहिं छहिं ठाणेहिं पच्चक्खाणं न दूसियं जं तु । तं सुद्धं नायवं तप्पडिवक्खे असुद्धं तु ॥ २५५ ॥ PROCESSORRECTOCOCCCCXCOM Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy